________________
विचार
रत्नाकर
1120911
जे भिक्खू मुहवन करेति, करेंतं वा सातिज्जइ । त्ति । एतद्भाष्यं यथा- कुतित्यकुसत्थेसुं, कुधम्मकुव्वतकुदाणमाईसु । जो मुहवण्णं कुञ्जा, उम्मगो आणमादीणि ॥ १ ॥ गंगादी सक्कमया, गणधम्मादी य गोव्वयादी य । भोम्मादी दाणा खलु, तिन्नितिसट्ठा उ उम्मग्गा ॥ २ ॥ असिवे ओमोयरिते, रायदुद्वं भयेव गेलण्णे । एतेहि कारणेहिं, जयणाते कप्पती काउं ॥ ३ ॥ पण्णवणे उ उवेहं, पुट्ठो बंभादि वा धरेंते ते । आगाढे वा पुट्ठो से य भणेज्जा अव (तुह) विधम्मो || ४ || जे जे सरिसा धम्मा, सच्चाहिंसादितेहिं य पसंसे । एतेसिंपि हुआया, अस्थि हु णिच्चो कुणति वत्ति ॥ ५ ॥ एवं ता सव्वादिसु, भणेज्ज वेतुल्लिगेसिमं बूया । अम्हवि ण संति भावा, इयरेतरभावतो सव्वे ।। ६ । एतच्चूर्णिर्यथा-' जे भिक्खू मुहवन्नं करेति' इत्यादि मुहंति पवेसो तस्स चउव्विहो नामातीओ णिक्खेवो णामं ठवणातो गतातो, दव्वमुहं गिहादिवत्थुपवेसो तिन्नितिसट्टा पावा दुयसया भावमुहं तस्स भावमुहस्स वन्नस्स अणतीति वन्नं आदत्ते गृह्णातीत्यर्थः । कथं पुण सो मुहवन्नं करोति ? ' कुतित्थकुसत्थेसु ' गाहा, बितियगाहाए जहासंखं उदाहरणं । 'गंगादी सक्क गाहा, गंगा आदिग्रहणतो प्रहासप्रयागअवकरंडसिरिमायकेयारादिया एते सव्वे कुतित्था शाक्यमतं कापिलमतं इयरमतादिया सव्वे कुसस्था, मल्लगणसारस्सयगणधम्मो कूपसभादिया सव्वे कुधम्मा गोव्वयादिया दिसापोक्खिया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया, भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सव्वे कुदाणा, कुत्सितार्थाभिधारणे खलुशब्दः । तिन्नितिसट्टा पावा दुयसया जतिणवज्जा सा सव्वे उम्मग्गा जो जत्थ भतो तदणुकूलं भासंतस्स आणादिया दोसा चतुगुरुगं च पच्छितं मिच्छते य पवत्तीकरणं पवयणे उभावणया एते अदिन्नादाणा साणा इव एते चाडुकारिणो एतद्दोसपरिहरणत्थं तम्हा णो कुतित्थियाण मुहवन्नं करेज्ज ( ॥ १ ॥ २ ॥) ' असिवे ओमेय ' गाहा, सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति, अहवा असिवोमेसु असंत्थरंतो तब्भावियखेत्तेसु थलीसु वा पसंसेज्ज परलिंगी वा जो रायदुट्टं पसंसेज्जा तदाणुवत्तीते पसंसेज्जा रायभया बोहिगभएण वा सरणावगतो पसंसेज्ज अन्नतो गिलाणपाउगो अलब्धंते तेसु चेव लब्धंति पसंसेज्जा | ( ||३ || ) ' पण्णवणे' गाहा, कारणे चरगादिभावितेसु खित्तेसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धंतं पन्नवेंति तत्थ उवेहं कुज्जा मा पडितहकरणे खेत्तातो णीणिज्जेज्ज उवासगादिपुट्ठो अस्थि णं एतेसि णं भिक्खुयाणं वयो वा णिय वा ताहे तेसिं दाणसड्डयाणं अणुवत्तीए भणिज्ज एतेवि बंभव्वयं धरेंति आदिसद्दातो जीवेसु दयालुया अन्नतरे वा आगाढे
1120911