________________
विचाराः
निशीयविचाराः
विचार- 886 मामा एयचियत्ते य, एयरा होंति नायव्वा ।। (४|| ) एएसामन्त्रयरं, ठवणकुलं जो य पविसते भिक्खू । पुव्वं अपुच्छिऊणं, सो पावड़ छेदग्रन्थरत्नाकरः ॥ ॐ आणमादीणि ॥ ( ५॥ ) लोउत्तरंमिवि ठिया, लोयाण बाहिरत्तमिच्छंति । लोगजढे परिहरंतो तित्थविवुड्डी य वण्णो य ।। (६ ।।) अयसो पवयणहाणी विष्परिणामो तहेव कुच्छा य । लोगिगठवणकुलेसुं, गहणे आहारमाईणं ॥ ( ७॥) एतच्चूर्णिर्यथा-' जे भिक्खू ठवणकुलाई ॐ इत्यादि ठप्पाकुलाठवणाकुला - अभोज्या इत्यर्थः । साहू ठवणाए ठाविज्जंति ति ठवणाकुला शय्यातरा इत्यर्थः । पुव्वदिट्ठे पुच्छा अदि ॐ गवेसणा, अथवा नामेण वा गोत्तेण वा दिसाए वा पुच्छा थूभियादिचिंधेहिं गवेसणा, पुव्वं प्रथममादावेव जो पुण पुच्छवेसणं तस्य पूर्वं भवतीत्यर्थः । ' ठवणा' गाहा, समासो- संखेवो लोइया दुविहा- इत्तरिया आवकहिया य (१) ॥ इमे इत्तरिया - ' सूतग' गाहा, कालाही जे ठप्पा या ते, 'निज़्ज़ूढा जे' त्ति कुला जत्थ विसए जुंगिता दुगुंछिता अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मेण ण्हाविया सोहिका मोरपोसका, सिप्पेण हट्ठण्हाविता तेरिमा पतकरा निल्लेवा, जातीए पाणा डोंबा मोरुत्तिया य, खलुसद्दो अवधारणे ते चेव अन्नत्थ अजुंगिता जहा सिंधूए निल्लेवगा । (२) ॥ इमे लोगुत्तरा । ' दुविहा' गाहा, वसहीए संबद्धाद्ध य वसतिं मोत्तुं सत्तधरा वसतिसंबद्धा तेसु भत्तं वा पाणं वा ण घेत्तव्वं ॥ (॥३ ॥) इमा असंबद्धा । ' दाणे ' गाहा, अह भद्दो दारुई
1120011
सो सम्मट्टी गीताणुव्वतो अभिगमसड्डो' सम्मत्ते ' त्ति अविरसम्मदिट्ठी एतेसु एसणा दोसा, खलु पादपूरणे, अभिग्गहितमिच्छे साहुपडिणीए ईसालुअत्तणेणं मा मम घरं अतीहिसमणत्ति, भए ति अन्नस्य ईसालुयत्तणेण चेव साहू घरं पविसंता अचियता वायाए भणति ण किंचि । एतेसु विसगरपंतावणादिदोसा, इतरेति असंबद्धा ( ||४|| ) 'एए सा' गाहा - कंठा ( ॥५॥) चोदग आह- लोगुत्तरे ठियाणं लोइयठवणापरिहारेण किं अम्हं, आचार्य आह-' लोउत्तर' गाहा, पुव्वद्धं कंठं लोए दुगंछा जे ते परिहरंतेण तिस्सवुड्डी क भवति ' वन्नो' त्ति जसो पभावितो भवति ( ॥६॥) लोइयठवणकुलेसु गेण्हंतस्स इमे दोसा । ' अयसो ' त्ति गाहा, अयसो त अन्न पवयणहाणी न कश्चित् प्रव्रजति सम्मत्तचरित्ताभिमुहा विप्परिणमंति कावालिया इव लोए जुगुप्सिता भवन्ति, अस्पृश्या इत्यर्थः । पच्छद्धं कंठ (॥७॥) इति निशीथसूत्रे चतुथेद्दिशके २० प्रतौ २ पत्रे । भाष्ये १३४ प्रतौ ३४ पत्रे । चूर्णौ ४२० प्रतौ १३१ पत्रे ।। ३ ।
अथ उत्सर्गतस्तावत्साधुभिर्मिथ्यात्विवर्णनं न कर्त्तव्यम् । अथ कदाचित् कारणबलादापन्ने च तत्कर्त्तव्ये यथा कर्त्तव्यं तल्लिख्यते
1120041