________________
l
विचार-100 तविवरीयं देसे सव्वे वा सव्वं अण्णाइणं तत्थ देसे इमं अणाइण्णं । ४ ।' मुहणयण' गाहा, मुहणयणादियाण केसिं च दुर्गच्छप्रत्ययं रत्नाकरन परिदाघप्रत्ययं वा देसे सव्वे वा उच्छोलणं करोतीत्यर्थः । ५ । तथाऽस्यैव सूत्रस्य भाष्ये चूर्णौ च कियदग्रतः स्नानस्य दोषानपवादं चाह
छक्कायाण विराहण, तप्पडिबंधो य गारवविभूसा । परिसहभीरुत्तपि य, अविसासो चेव ण्हाणंमि । ६ । बितियपदं गेलण्णे, अद्धाणे वाइवाति (सय) मायरिते । मोहतिगिच्छभिओगे, ओमे जयणा य जा जत्थ ॥ ७॥ चूर्णियथा-पहाणे इमे दोसा-'छक्कायाण' गाहा,
ण्हायंतो छज्जीवणिकाए वहति ण्हाणे पडिबंधो भवति-पुनः पुनः स्नातीत्यर्थः । अस्नातसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारवं कुरुते, ||१९९
स्नान एव विभूषालङ्कारः इत्यर्थः । अण्हाणपरीसहाओ बीहति तं न जिणातीत्यर्थः, लोकस्याविधंभणीया एते स्नानदोषाः । ६ । इदार्णि कप्पिया-' बितियपद' गाहा, गिलाणस्स सिंचणाति अंते वा सर्वस्नानं कर्त्तव्यम्, अद्धाणे श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यम्, वादिनो वादिपर्षदं गच्छतो पादादिदेशस्नानं सर्वस्नानं वा आचार्यस्य अतिशयमिति कृत्वा देशस्नानं सर्वस्नानं वा मोहतिगिच्छा एकिंदियादिसड्डियाभिगमे वा देशादिस्नानं सर्वस्नानं वा करोति, रायादिअभियोगे सुट्ठल्लसियातिकारणेसु रायंतेपुरादिअभिगमे देशादिस्नानं कर्त्तव्यम्, ओमे-उज्जलवेसस्स भिक्खा लभति रंको वा मा भण्णिहिति जा जयणा जत्थ पाणए ण्हाणपाणे वा सा सव्वा कुज्जा । इति निशीथसूत्रे द्वितीयोद्देशके २० प्रतौ २ पत्रे । तद्भाष्ये १३४ प्रतौ १९ पत्रे । तच्चूर्णी ४२० प्रतौ ७७ पत्रे ॥२॥
अथ केचिदनाकलितश्रीजिनप्रवचनकला विकला इव कल्पितानल्पजल्पकल्पना अकल्प्यमपि नीचजुगुप्सनीयकुलाहारमाहारयन्ति, are तेन च जिनशासनापभ्राजनां कुर्वतो ' मा मा च उच्चनीयमज्झिमकुलाई' इत्यादिविवदिषुः कंठाधरोष्ठं श्रमयेथाः, ऋद्ध्यपेक्षया | गृहापेक्षया वेति तत्तात्पर्यस्यास्माभिः सुनिर्णीतत्वात् । इतरथा' पडिकुट्ठकुलं न पविसे' इत्यादिवचोभिः सह विरोधापत्तेः । तथैव चात्रापि नीचकुलपिण्डनिषेधः स्फुट एव । यथा-जे भिक्खू ठवणाकुलाति अजाणिय अपुच्छिय अगवेसिय पुव्वामेव पिंडवायपडियाते अणुप्पविसइ अणुप्पविसंतं वा सातिज्जइ । त्ति । एतद्भाष्यं यथा-ठवणकुलाओ दुविहा, लोइयलोउत्तरा समासेणं । इत्तरिय यावकहिया, दुविहा पुण लोइया हुँति ॥ (शा) सुयगमतगकुलाई, इत्तरिया जे य हुंति निज्जूढा । जे जत्थ जुंगिया खलु, ते होंती आवकहियाओ॥ (२॥) दुविहा लोउत्तरिया, वसहीसंबद्धएयरा चेव । सत्तघरंतरजाव उ, वसहीओ वसहिसंबद्धा ।। (३॥) दाणे अभिगमसड्डे, सम्मत्ते खलु तहेव मिच्छत्ते ।
8|१९९||