________________
विचार- 1888 गिलाणादिकारणे भणेज्जा इमा पसंसणे जयणा || ( ||४|| ) ' जे जे सरिस' गाहा, सरिसधम्मेहिं पसंसंति, तुम्हवि सच्चवयं अम्हवि, 8 छेदग्रन्थरत्नाकरः। ॐ तुम्हवि अहिंसा अम्हवि, तुम्हवि अदिण्णादाणं वज्जं अम्हवि, तुम्हवि अत्थिया अम्हवि दव्वत्तेण वा, जहा तुम्हं निच्चो तहा अहव88 विचाराः निच्चो, जहा अम्हवि आता सुहासुहं कम्पं करेति तहा तुम्हवि (॥५॥ ) ' एवं तास' गाहा, सच्छोभनो वादी सद्वादी आत्माऽस्तित्ववादीत्यर्थः । जे पुण वेतुलियातीसु इमं बूता विगयतुल्लभावे वेतुलिया नास्तित्ववादिन इत्यर्थः । सव्वभावा इतरेतरभावतो णत्थित्ति, नित्यत्वं अनित्यत्वे नास्ति, एवं आत्मा अनात्मा, कर्तृत्वमकर्तृत्वं, मूर्त्तत्वं सर्वगत्वं अमूर्त्तत्वं घटत्वं पटत्वं परमाणुत्वं द्विप्रदेशिकत्वं कृष्णत्वं नीलत्वं श्वत्वं एवमादि । इति श्रीनिशीथसूत्रे ( एकादशोद्देशे) २० नीप्रतौ ११ पत्रे । भाष्ये १३४ प्रतौ ६९ पत्रे । चूर्णो ४२० प्रतौ २०९ पत्रे
निशीयविचाराः
॥ ४ ॥
1120211
ဒီအင်အာ
साधुनां हि पलालादितॄणानां सलोमालोमचर्मणां तूलिकागंडोपधानादीनां यावदन्येषामपि तथाविधानां शुषिराणां अप्रतिलेख्यानामुपभोगः कर्त्तुं न कल्पते कारणं विना । किं बहुना पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं न लिखनीयं च महादोषहेतुत्वात् । तथा हि
जे भिक्खु सलोमा धरेति धरेंतं वा सातिज्जइ । त्ति । एतद्भाष्यं यथा चम्मम्मि सलोमम्मी ठाणं निसीयणतुयट्टणादीणि । जे भिक्खू वेए(य करे) ज्जा, सो पावति आणमादीणि ॥ १ ॥ गेण्हंते चिट्टंते, णिसियंते चेव तह तुयट्टंते । लहुगा चउजमलपदा, चरमपदे दोहिवी गुरुगा || २ || अविदिण्णोवहि पाणा, पडिलेहावि य ण सुज्झइ सलोमे । वासासु असंसज्जति, पदावणऽपदावणा दोसा ॥ ३ ॥ अजिणसलोमं जतिणं, ण कप्पते झुसिर तं तु पंचविहं । पोत्यगतणपणगं वा, दुसदुविधचम्मपणगं च ॥ ४ ॥ गंडी कच्छवि मुट्ठिय, संपुडफलए तहा छिवाडी य । साली वीही कोद्दव, रायगरण्णे तणाइं च ॥ ५ ॥ अप्पडिलेहियदूसे, तूली उवधाणगं च णायव्वं । गंडुवधाणालिंगिणि, मसूरते चेव पोत्तमए ॥ ६ ॥ पल्हवि १ कोयवि २ पावार ३, णवतते ४ तव्व य दाडिगाली ५ उ । दुप्पडिलेहियद्वसे, एवं बितियं भवे पणगं ॥ ७ ॥ अथ एलुगाविमहिसी - मिगाणमजिणं च पंचमं होइ । तलिगा खल्लगवज्झे, कोसग कत्तीय बितियं ॥ ८ । पोत्थगजिणदिट्ठतो, वग्गुर लेवे य जालचक्के य । लोहिंग लहु आणादी सुयाण संघट्टणावज्जे ॥ ९ ॥ चउरंगवग्गुरापरिवुडोवि फिट्टेज्ज अवि मिगोरण्णे । खीरखउरलेवे वा, पडिओ सउणो पलाएज्जा ॥ १० ॥ दारं । सिद्धत्थगजालेणं,
ကသာာာာာာာအော၌
1120211