________________
विचार-
उत्तराध्ययनविचाराः
11१९018
इत्यादि, अनुज्ञाकरणं त्वनयोर्दर्शनमालिन्यपरिहारादिउदायिनृपानुमृततथाविधाचार्यवत् । साम्प्रतमन्त्यमरणत्रयमाह-भत्तपरिन्ना १५, इंगिणि १६, पाओवगमं १७ च तिन्नि मरणाई । कण्णसमज्झिमजेट्ठा, धीसंघयणेण उ विसिट्ठा ॥ ५ ॥ ' कन्नस' इति कनिष्ठम् । भत्तपरिन्नामरणं, तिचउव्विहाहारचायनिप्पन्नं । नियमा सप्पडिकम्मं, सव्वस्थ वि विगयसंगस्स ।। १४ ॥ १॥ इंगियदेसंमि ठिओ, चउब्विहाहारवज्जिओ धीमं । उव्वत्तणाइ कारइ, नन्नेण उ इंगिणीमरणं । १६ ॥ २ ॥ निच्चलनिप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एवं पाओवगम, नीहारिं वा अनीहारिं ॥३॥ पाओवगमं भणियं, समविसमो पायवो व्व जह पडिओ। नवरं परप्पओगा, कंपेज्ज जहा फलतरुव्व ॥ ४॥ यद्यपि त्रितयमप्येतत् “धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्स मरणे, वरं खु धीरत्तणे मरणं ॥ १ ॥ संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमल्लं, हरामि आराहणपडागं ॥ २ ॥” इति शुभाशयवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा चोक्तम्-" एअं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हवेज्ज अहवावि सिज्झिज्जा ॥१॥" तथाऽपि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्- “ सव्वा वि अ अज्जाओ, सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया, पच्चक्खाणेण उ मरंति ॥१॥" अत्र हि भक्तप्रत्याख्यानं भक्तपरिज्ञैवोक्तम् । इंगिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिकानिषेधोऽप्यत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराचसंहनिनामेवैतत् । उक्तं हि- पढमंमि अ संघयणे, वटुंते सेलकुड्डुसामाणे । तेसिपि अ वुच्छेओ, चोद्दसपुव्वीण वोच्छेए ॥१॥” इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहस्याम् ॥ ॥ ३९५ प्रतौ १०१ पत्र ॥ १० ॥
केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यसत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम्
तीएवि तासिं साहूणीणं समीवे गहिया दिक्खा कयसुव्वयनामा तवसंजमं कुणमाणी विहरइ । श्रीनवमोत्तराद्ययनवृत्तौ चतुर्दशसहस्रयां
||१९ol