________________
स्नाकर:
||१७३
ॐ भरतः स्वयं प्रतिष्ठितवान्, इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णी आवश्यकबृहहद्वृत्तौ च तथाऽदर्शनात् । प्रत्युत
शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्तते । यथा-" एवं सिंहनिपद्याख्यं, प्रासादं विधिवन्नृपः । काराप्याथ
यतिवातैः, प्रत्यतिष्ठपदुत्सवात् ॥ १॥ ततः शुचिः श्वेतवासाः, प्रासादान्तर्विवेश सः । कृत्वा नैषेधिकी चक्री, त्रिः प्रदक्षिणयच्च तम् ॐ ॥२॥" इत्यादि । तथा पञ्चमसर्गेऽपि “ ततोऽर्हद्भक्तिभरितो, भरतो गणधारिभिः । तत्रोपहारैर्विविधेः, प्रतिष्ठामप्यचीकरत् ॥१॥" तथैव
च श्रीहैमऋषभचरित्रेऽपि-" इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ॥ १॥" ॥ ३४ ॥ " अरिद्वनेमिस्स अंते धम्मं सोऊण पव्वइओ, गओ य भगवया सद्धि, धिज्जाइयस्स अपत्तिरां जायं, कालेण पुण भगवया सद्धि बारवइमागओ, मसाणे य पडिमं ठिओ, दिवो य धिज्जाइएण, ततो कुविएण कुडयंगे, मत्थए दाउण अंगाराण से भरिओ तस्स य सम्म अहियासेमाणस्स केवलं समुप्पण्णं" इति आवश्यकबृहद्वृत्तौ १०७ पत्रे । ऋषिमण्डलपञ्चत्रिंशत्तमगाथायां तु " वंदामि नेमिसीसं, वयदिणगहिएगराइवरपडिमं । सोमिलकयउवसग्गं, गयसुकुमालं सिवं पत्तं ॥ ३५ ॥” “ तद्भावमतिविशुद्ध, ज्ञात्वा श्रीधर्मघोषसूरीन्द्राः । सम्प्राप्तास्तस्य पटा-वासे चरणाचरणचतुराः ॥ ९ ॥ स च तेषां घृतममितं, निःशेषैर्दूषणैः परित्यक्तम् । प्रतिलाभयति प्रमदोत्पन्नसमग्राङ्गरोमाञ्चः ॥ १० ॥ " इति श्रीऋषिमण्डलाष्टादशसहस्यां वृत्तौ प्रथमगाथायाम् । हैमऋषभचरित्रे तु “ अस्यानुपदमेवाथ,
साधुद्वितयमागमत् । तदर्ह चान्नपानादि, दैवादैक्षन्न किञ्चन ॥ ३३ ॥ इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाञ्चक्रे घृतं स्त्यानं, ale निजाशयमिवामलम् ॥ ३४ ॥” इति ।। ३६ ॥ तथा वसुदेवहिण्डौ पुष्पमालावृत्तौ च वसुदेवपूर्वभवे चारित्रपर्यायः ५५००० वर्षाणि ।
हैमनेमिचरित्रे तु १२००० वर्णाणि ॥ ३७॥ तथा वसुदेवहिण्डौ वसुदेवपूर्वभवमातुलस्य कन्यात्रयम् । हैमनेमिचरित्रे तु कन्यासप्तकमिति । ॥ ३८ ॥ नेमिचरित्रे वन्दारुवृत्तौ च द्वारिकायां नेमिनाथे सति चतुर्मासके वन्दनाय नांगतः कृष्णः । भवभावनावृत्तौ तु “ धम्मत्थं मोत्तूण" ॐ इत्याद्यक्षरैर्धर्मार्थं विना नियमो गृहीतोऽस्तीति ॥ ३९ ॥ तथा यदा किल नेमिः प्रवजितस्तदा रथनेमिज्येष्ठभाता राजीमतीमुपचरति, साae
मामिच्छेत् इति, सा भगवती निर्विण्णकामभोगा अन्यदा तदभिप्रायं ज्ञात्वा मधुघृतसंयुता पेया पीता, तस्मिन्नागते तया मदनफलाघ्राणेन वान्ता । उक्तं च-‘धिगत्यु ते जसोकामी' इत्यादि । इति गच्छाचारप्रकीर्णकवृत्तौ । तथैव च तिलकाचार्यकृतदशवैकालिकवृत्तावपि
11१७३||