________________
विचार- 16| तिगं२५ चेव । इक्कारस य२६ चउक्कं२७ चउक्कगं२८ चेव तारग्गं ॥ २॥” इति श्रीसूर्यप्रज्ञप्तीदशमप्राभृतनवमप्राभृतप्राभृतवृत्ती रत्नाकरः।
मलयगिरिविरचितायां २७९ प्रतौ १२० पत्रे ॥२॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीसूर्यप्रज्ञप्तीविचारनामा सप्तमस्तरङ्गः ॥ ७॥
कल्याणकरणकुशला, दुरधिगमां भूरिभाग्यसंप्राप्याम् । रसकूपिकामिव मुदा, जिनवाणीमवहितः सेवे ॥१॥ ।।१५१॥ अथ क्रमायाताः श्रीनिरयावलिया कप्पवडिसियार पुफिया३ पुष्फचूलिया४ वहीदशा५ त्मकोपाङ्गविचारा लिख्यन्ते-तत्र यथा
चतुरशीतिसहस्राधिकैकलक्षमनुष्यक्षयकारी चेटकमहाराजकूणिकराज्ञोः सङ्ग्रामः सज्जातस्तथा लिख्यते
पढमस णं भंते ! अज्झयणस्स निरयावलियाणं समणेणं जावसंपतेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे चंपानामं नगरी होत्था, रिद्ध० पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणीयस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नामं राया होत्था । महया० तस्स णं कूणियस्स रण्णो पउमावई नामं देवी होत्था, सोमाल । जाव विहरइ । तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रण्णो चुल्लमाउया काली नामं देवी होत्था, सोमाला जाव पडिरूवा । तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमाले जाव सुरूवे । तत णं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं, तिहिं रहसहस्सेहि, तिहिं आससद्दस्सेहि, तिहिं मणुयकोडीहिं, गरुलवूहे एक्कारसमेणं खंडएणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए । तते णं तीसे कालीए देवीए अन्नया कयावि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुष्पजित्था-एवं खलु ममं पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव ओयाए से मन्ने किं जतिस्सति नो जतिस्सति ? जीविस्सइ नो जीविस्सइ ? पराजिणिस्सइ णो पराजिणिस्सइ ?॥ इति वृत्तिर्यथा-' एवं खलु जंबू ? तेणं कालेणं' इत्यादि — इहेव' इति इहैव देशतः प्रत्यासन्ने न पुनरसंङ्ख्येयत्वाज्जंबूद्वीपानामन्यत्रेति भावः, भारते वर्षे-क्षेत्रे चंपैषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धथमियसमिद्ध' इत्यादि दृश्यम्, व्याख्या तु प्राग्वत्, तत्रोत्तरदिग्भागे पूर्णभद्रनामकं चैत्यं व्यतरायतनं, 'कूणिए नामं राय' त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा ' होत्य'
11१५१॥