________________
विचार
स्नाकरः
||१५०||
ता कहं ते तारग्गे आहितेति वदेज्जा-ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पन्नत्ते ? तितारे पण्णत्ते १, सवणे णक्खत्ते कतितारे पण्णत्ते ? तितारे पन्नत्ते २, धनिट्टानक्खत्ते कतितारे पण्णत्ते ? पणतारे पन्नत्ते ३, सयभिसयाणक्खत्ते कइतारे पन्नत्ते ? सततारे पन्नत्ते ४, पुव्वभद्दवया नक्खत्ते कतितारे पन्नत्ते ? दुतारे पण्णत्ते ५, एवं उत्तरावि ६, रेवतीणक्खत्ते कतितारे पण्णत्ते ? दुतीसतारे पण्णत्ते ७, अस्सिणीणक्खत्ते कतितारे पन्नत्ते ? तितारे पन्नत्ते भरणीणक्खत्ते कइतारे पन्नत्ते ? तितारे ९, कत्तियाणक्खत्ते कइतारे पन्नत्ते ? छतारे पन्नत्ते १, रोहिणीणक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते ११, मिगसिरनक्खत्ते कइतारे पन्नत्ते ? तितारे पन्न १२, अद्दानक्खत्ते कइतारे पण्णत्ते ? एगतारे पण्णत्ते १३, पुणव्वसुनक्खत्ते कइतारेपण्णत्ते ? पंचतारे पण्णत्ते १४, पुसणक्ख कइतारे पण्णत्ते ? तितारे पण्णत्ते १५, आस्सेसानक्खत्ते कइतारे पण्णत्ते ? छतारे पण्णत्ते १८, महानक्खत्ते कइतारे पन्नत्ते ? सत्ततारे ॐ पन्नत्ते १७, पुव्वफग्गुणीणक्खत्ते कइतारे पन्नत्ते ? दुतारे पन्नत्ते १६, उत्तरफग्गुणीनक्खत्ते कइतारे पन्नत्ते ? दुतारे पत्ते १९, हत्थ कतितारे पन्नत्ते ? पंचतारे पन्नत्ते २०, चित्ताणक्खत्ते कइतारे पन्नत्ते ? एगतारे पन्नत्ते २१, सातिणक्खत्ते कइतारे पण्णत्ते ? गा पन्नत्ते २२, विसाहानक्खत्ते कइतारे पन्नत्ते ? पंचतारे पन्नत्ते २३, अणुराहाणक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २४, जेट्ठानक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते २५, मूलनक्खत्ते कइतारे पण्णत्ते ? एगादसतारे पन्नत्ते २६, पुव्वासाठानक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २७, उत्तरासाढाणक्खत्ते कइतारे पन्नत्ते ? चउतारे पण्णत्ते २८ ॥ इति । वृत्तिर्यथा तदेवमुक्तं दशमस्यस्य प्राभृतस्याष्टमं प्राभृतप्राभृतम्, सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकार :- प्रतिनक्षत्रं ताराप्रमाणं वक्तव्यमिति । ततस्तद्विषयं प्रश्नसूत्रमाह-' ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं केन प्रकारेण ते त्वया भगवन् ! नक्षत्राणां तारायं ताराप्रमाणमाख्यातं इति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति - ' ता एएसि णं' इत्यादि, ता इति पूर्ववत, एतेषामष्टाटाविंशतेर्नक्षत्राणामभिजिन्नक्षत्रं कति प्रज्ञप्तम् ? भगवानाह - अभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तम्, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणसङ्ग्राहिके चेमे जंबूद्वीपप्रज्ञप्तीसक्ते गाथे-“ तिग१ तिग२ पंचग३ सय४ दुग५, दुग६ बत्तीस७ तिगं८ तिगं९ चेव । छ१० प्पंचग ११ तिग१२ इक्कग१३ पंचग१४ तिगं १५ छक्कगं १६ चेव ।। १ ।। सत्तग १७ दुग १८ दुग१९ पंचग२० इक्कि२१ क्कग२२ पंच२३ चउ२४
सूर्यप्रज्ञप्तिविचारा:
1194011