________________
विचार
रत्नाकरः
1193811
अगइए नो लभेञ्जा, सेकेणट्टेणं भंते ! एवं वुच्चति अत्येगइए लभेञ्जा अत्थेगइए णो लभेञ्जा ? गोयमा ! जस्स णं रयणप्पभापुढवीनेरइयस्स तित्थगरनामगोयाइं कम्माई बद्धाई पुट्ठाई निघत्ताई कडाई पट्ठवियाई निविट्ठाई अभिनिविट्ठाई अभिसमण्णागयाइं उदिण्णाइं णो उवसंताई भवंति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेरइएहिंतो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेञ्जा, जस्स णं रयणप्पभापुढवीनेरइयस्स तित्थगरणामगोयई णो बद्धाई जाव णो उदिण्णाई उवसंताई भवंति से णं रयणप्पभापुठरवीनेरइए रयणप्पभापुढवीने रइएहिंतो अणंतरं उव्वट्टित्ता तित्थगरत्तं णो लभेज्जा, से तेणट्टेणं गोयमा ! एवं वुच्चइ अत्थेगइए लभेञ्जा, अत्येगइए णो लञ्ज । एवं सक्करप्पभा जाव वालुयप्पभापुढवीनेरइएहिंतो तित्थगरत्तं लभेञ्जा । पंकष्पभापुढवीनेरइए णं भंते ! पंकप्पभापुढवीहिंतो अनंतरं उव्वट्टित्ता तित्थगरत्तं लभेञ्जा ? गोयमा ! णो इणट्ठे, अंतकिरियं पुण करेञ्जा । धूमप्पभापुढवीनेरइए णं पुच्छा, गोयमा ! णो इणट्टे समट्ठे सव्वविरतिं पुण लभेञ्जा । तमप्पभापुठवीपुच्छा, गोयमा ! णो इणट्टे समट्ठे विरयाविरइं पुण लभेज्जा । अहे सत्तमाए पुच्छा, गोयमा ! णो इणट्टे समट्ठे सम्मत्तं पुण लभेज्जा । असुरकुमारस्स पुच्छा, गोयमा ! णो इणट्ठे समट्ठे अंतकिरियं पुण करेज्जा । एवं निरंतरं जाव आउकाइए । तेक्काइए णं भंते ! तेउक्काइएहिंतो अणंतरं उव्वट्टित्ता उवज्जेज्जा ? गोयमा ! णो तिणट्ठे समट्टे केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइए वि । वणस्सतिकाइए णं पुच्छा, गोयमा ! णो तिणट्टे समट्टे अंतकिरियं पुण करेज्जा, बेइंदियतेइंदियचउरिदिए णं पुच्छा, गोयमा ! णो तिणट्टे समट्टे मणपज्जवणाणं पुण उप्पाडेज्जा, पंचिंदियतिरिक्खजोणियमणुस्स- वाणमंतरजोइसिए पुच्छा, गोयमा ! णो तिणट्टे समट्ठे अंतकिरियं पुण करेज्जा, सोहम्मगदेवे णं भंते ! अनंतरं चयं चइत्ता तित्थगरत्तं लभेज्जा ? गोयमा ! अत्येगइए लभेज्जा अत्येगइए णो लभेज्जा, एवं जहा रयणप्पभापुढवीनेरइए एवं जाव सव्वट्ठसिद्धदेवे ॥ इति । वृत्तिर्यथा - ' रयणप्पभापुढवीनेरइए णं भंते ! ' इत्यादि सुगमम् । नवरं बद्धानि सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि तदनन्तरं अग्निसंपर्कानन्तरं सकृत घनकुट्टितसूचीकलापवत्स्पृष्टानि, निधत्तानि उद्वर्त्तनापवर्त्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थ:, कृतानि निकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, प्रस्थापितानि-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेय-यश: कीर्त्तिनामसहोदयत्वेन व्यवस्थापितानीति भाव:, निविष्टानि - तीव्रानुभावजनकतया स्थितानि, अभिनिविष्टानि - विशिष्टविशिष्टतराध्यवसाय-भावतोऽतितीव्रतमानुभावजनकतया
ာာာာာာာာာာာာာာာ
ဒီမိ
1193911