________________
जीवाभिगम विचाराः
विचार- लक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन कश्चित्सातं वेदयते, न चैतद्व्याख्यानमनाएं यत रत्नाकरःनि
उक्तं वसुदेवचरिते । इति श्रीजीवाभिगमसूत्रवृत्तौर तृतीयप्रतिपत्तिनारकाधिकारतृतीयोद्देशके ॥२॥
इह जीवयोनिलक्षणां चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वात् । तथा हि
तेसि णं भंते ! जीवाणं कति जातिकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! बारस जातिकुलकोडीजोणीपमुहसयसहस्सा ।
भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पण्णत्ते ? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा1192011
अंडया पोयया संमुच्छिमा, एवं जहा खहयराणं तहेव, णाणत्तं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, उवट्टित्ता दोच्चं पुठविं गच्छंति । णव जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खायं सेसं तहेव । उरगपरिप्पथलयरपंचिंदियतिरिक्खजोणियाणं भंते ! पुच्छा जहेव भुयगपरिसप्पाणं तहेव णवरं-ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुवकोडी, उव्वट्टित्ता जाव पंचमि पुढवीं गच्छंति, दसजातिकुलकोडी। चउप्पदथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! दुविहे पण्णत्ते तं जहा-पोयया य सम्मुच्छिमा य, (से किं त) पोयया२ तिविहा पण्णत्ता, तं जहा-इत्थी पुरिसा णपुंसगा, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसगा, तेसि णं भंते ! जीवाणं कति लेसाओ पण्णत्ताओ ? सेसं जहा पक्खीणं णाणत्तं ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई, उव्वट्टित्ता चउत्थिं पुढविं गच्छंति, दस जातिकुलकोडी । जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा जधा भुयगपरिसप्पाणं, नवरं उव्वट्टित्ता जाव अहे सत्तमि पुढविं अद्धतेरस जातिकुलकोडीजोणीपमुह० जाव प० । चउरिदियाणं भंते ! कति जातिकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता ? गोयमा ! नव जाइकुलकोडीजोणीपमुहसतसहस्सा जाव समक्खाया । तेइंदियाणं पुच्छा गोयमा ! अट्ठ जातिकुल जाव समक्खाया । बेइंदियाणं भंते ! कइ जाइ पुच्छा गोयमा ! सत्त जाइकुलकोडीजोणीपमुह० । कइ णं भंते ! गंधा पण्णत्ता ? कइ णं भंते ! गंधसया पण्णत्ता ? गोयमा !सत्त गंधा सत्त गंधसया पण्णत्ता । कइ णं भंते ! पुष्फजाइकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! सोलसपुष्फजातिकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता, तं जहा- चत्तारि जलजाणं, चत्तारि थलयाणं, चत्तारि महारुक्खियाणं, चत्तारि महागुम्मियाणं । कति णं भंते ! वल्लीओ कति वल्लीसता पण्णत्ता ? गोयमा ! चत्तारि वल्लीओ चत्तारि वल्लीसया पण्णत्ता । कति णं भंते ! लताओ
| 1192011