________________
राजप्रश्नीय विचाराः
विचार- सातिरेकाणि षोडशयोजनानि ऊर्द्धमुच्चैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके अष्टशतं अष्टाधिकं शतं जिनप्रतिमानां रत्नाकर जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः । इति श्रीराजप्रश्नीयोपावृत्ति ११० प्रतौ ६४ पत्रे ॥२॥
ननु भवन्तु ताः शाश्वत्यो जिनप्रतिमा विमानाभरणादिवत्, किमेतावता ? अत्रोच्यते-अरे वावदूक ! यथा शाश्वतान्यपि विमानानि अवस्थानाय, आभरणानि परिधानाय भवन्ति, तथा प्रतिमाः कस्मै कृत्याय भवन्ति ? वन्दनायैवेति चेदागतं वन्द्यत्वं, तथा चागमः
तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवमज्झस्थियं जाव समुप्पन्नं 1199४||
समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति २त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति २त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं अट्ठसयं सन्निक्खितं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वतिरामएसु गोलवट्टसमुग्गएसु बहुउ जिणसकहाउ सन्निक्खित्ताओ
चिटुंति, ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एवं lateणं देवाणुप्पियाणं पुल्वि करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छाकरणिज्जं, तं एयं णं देवाणुप्पियाणं पुदि सेयं, तं एयं णं
देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुविपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ ।" इति वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीराजप्रश्नीयोपाङ्गसूत्रवृत्तौ ११० प्रतौ ६६ पत्रे ॥ ३ ॥
एतेन यत्कैश्चिदुच्यते स्थितिरेवेयं देवानां न तु धार्मिकोऽयं विधिरिति, तदपि परास्तं द्रष्टव्यम् । ' हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ' इत्यादिना परंपरानुबन्धिपुण्यहेतुत्वेनोक्तत्वात् ___अधुना यैः कारणैर्जीवा जिनधर्म लभन्ते, यैश्च न लभन्ते, तानि लिख्यन्ते
तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासी-एवं खलु चउहिं ठाणेहिं चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभेञ्जा सवणयाए तं आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छति नो वंदति नो नमसति नो सक्कारेति नो सम्माणेति नो कल्लाणं मंगलं देवयं चेइयं पज्जुवासति नो अट्ठाति हेउइं पसिणाई वागरणाई पुच्छति, एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं धम्मं नो
119१४||