________________
विचार- लभति सवणताए १, उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेण चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभति सवणताए २, रत्नाकर
गोअरगयं समणं वा माहणं वा जाव नो पज्जुवासइ नो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाई जाव पुच्छइ एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं धम्मं नो लभति सवणताए ३ जत्थवियणं समणेणं माहणेणं वा सद्धि अभिसमागच्छइ तत्थवि य णं हत्थेण वा वत्येण वा छत्तेणवा अप्पाणं आवरित्ता चिट्ठइ नो अट्ठाई पुच्छइ एएणं ठाणेणं केवलिपन्नत्तं धम्मं नो लभति सवणयाए ४ ॥ इति ।
वृत्तिर्यथा- 'चउहि ठाणेहिं ' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथम कारणम् १, उपाश्रयगतं नाभिगच्छतीत्या119१५ दिद्वितीयम् २, ('प्रातिहारिकैः पीठफलकादिकं (कैः) न निमन्त्रयतीत्यादितृतीयम् ३, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादिचतुर्थम्
४, एभिरेव चतुर्भिः स्थानकैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया श्रवणेनेति भावः । 'जत्थवियणं' इत्यादि, यत्रापि श्रमण:साधुर्माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण चात्मानमावृत्त्य तिष्ठति इदं प्रथम कारणम्, एवं शेषाण्यपि
कारणानि प्रत्येकमेवं भावनीयानि ) इति राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रतौ ८२ पत्रे ॥ ४ ॥ Je तथा ये परेषामनुकम्पादानमपि निषेधयन्ति, तन्निरासाय लिख्यते
तते णं केसीकुमारसमणे पएसिं राय एवं वयासी-मा णं तुम देवाणुप्पिया ! पुनि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवेज्जासि जहा से वणसंडेइ वा णट्टसालाइ वा इक्खुवाडेइ वा खलवाडेइ वा, कहण्णं भंते ! वणसंडे पुचि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! जयाणं वणसंडे पत्तिए पुष्फिए फलिए हरियगरे रिज्जमाणसिरीए अतीव उवसोभेमाणे २ चिट्ठइ तया णं वणसंडे रमणि) भवति, जया णं वणसंडे जुन्ने परिजुन्नडोडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया णं णो | रमणिज्जे भवति । जया णं णट्टसालाइ गिज्जइ वाइज्जइ नच्चिञ्जइ भणिज्जइ हसिज्जइ रमिज्जइ तया णं णट्टसाला रमणिज्जा भवइ,
'प्रातिहारिकैः' इत्यादित: 'भावनीयानि' इत्यन्तपाठस्थाने ' गोचरगतं नाशनादिना प्रतिलाभयतीति तृतीयम् ३, यत्नापि श्रमणादिकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य तिष्ठतीति चतुर्थम् ४, एभिरेव चतुर्भिः स्थानकैः वीपरीततया केवलिप्रज्ञप्तं धर्म लभते श्रवणतया, यथा-आरामादिगतं श्रमणादिकमभिगच्छतीति प्रथमम् १, एवं शेषाण्यपि कारणानि भावनियानि ' इति पाठः स्यात्तदा सम्यक् ।
119१५॥