________________
विचार
रत्नाकर:
8888888888884
1199311
श्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताऽपि श्रूयते । तथा हि
तणं से पाइताणियाहिवई देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठ जाव हियए एवं देवो तहत्ति आणाए विणणं वयणं पडिसुणेति २ त्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेव उवागच्छति तेणेव उवागच्छिता तं मेघोघरसियं गंभीरमहुरसद्दं जोयणपरिमंडलं सुस्सरं घंटं तिक्खुत्तो उल्लालेइ । तते णं तीसे मेघोघरसियगंभीरमहुरसद्दाए जोयणपरिमंडलाए सुस्सराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायवमाणा निक्खुडावडियसद्दघंटापडिसुयसयसहस्ससंकुला जाया यावि होत्यत्ति । वृत्तिर्यथा-' तए णं से' इत्यादि, ' जाव पडिसुणेत्ता' इति, अत्र यावच्छब्दकरणात् — करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिकट्टु ( एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति ) ' इति द्रष्टव्यम् । — तिक्खुत्तो उल्लालेइ ' त्ति त्रिः कृत्व:- त्रीन् वारान् उल्लालयति - ताडयति । ततो 'ण' मिति वाक्यालङ्कारे तस्यांमेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिः कृत्वस्ताडितायां सत्यां यत्सूर्याभविमानं तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाः शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रति श्रुतशतसहस्राणि घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तत्छब्द श्रुतिरुपजायत इति यच्चोच्यते तदपाकृतमवसेयम्, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् । इति श्री राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रतौ २२ पत्रे ।। ३ ।। अथ जिनप्रतिमासत्ताक्षराणि लिख्यन्ते
ती मणिपेढया उवरिं इत्थ णं महेगे देवच्छंदए पण्णत्ते सोलसजोयणाई आयामविक्खंभेणं साइरेगाई सोलसजोयणाई उड्ड उच्चत्तेणं सव्वस्यणामए जाव पडिरूवे एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सन्निक्खित्तं संचिट्ठ' इति । वृत्तिर्यथा' तीसे णं ' इत्यादि तस्याश्च मणिपीठिकाया उपरि, अत्र महानेको देवच्छन्दकः प्रज्ञप्तः । स च षोडशयोजनान्यायामविष्कम्भाभ्यां
1199311