________________
विचार- 8e| नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति Model रत्नाकरः |
नाशः ॥ १॥" मृषावादिता चैषां सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति । तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात्तद्वादिनामसत्यता । तथा नैवास्ति कालमृत्युः तत्र कालो नास्ति अनुपलम्भात्, यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते तत्तेषां स्वरूपमिति मन्तव्यम्, असत्यता चैषामपि स्वरूपस्य वस्तुनोऽनतिरेकात्
कुसुमादिकरणमकारणं तरूणां स्यात् । तथा मृत्यु:-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा 1190119
कालक्रमेणविवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः कालमृत्युः, तदभावश्चायुष एवाभावात्, तथा अर्हदादयो ' नत्थि' त्ति न सन्ति प्रमाणाविषयत्वात् । 'नेवत्यि केवि रिसओ' त्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यासत्त्वात्, सतोऽपि वा निष्फलत्वादिति अत्र शिष्यादिप्रवाहानुमेयत्वादर्हदादिसत्त्वस्यानन्तरोक्तत्वात् वादिनामसत्यता । ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्याज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद् बहुकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् 'नत्थि फलं सुकय' इत्यादि, यदुक्तम्-प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म' इत्यादि तदृश्यापेक्षयेति न पुनरुक्ततेति । ' तम्ह' त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय ' जहा सुबहुइंदियाणुकूलेसु' ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला ये ते तथा तेषु सर्वेषु विषयेषु वर्तितव्यम्, नास्ति काचित् क्रिया वा-अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापरमार्थिकत्वात्, भणंति च " पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भिरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" एवमित्यादि निगमनम् । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणत्वात्तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद्धावनीया, किम्भूतं दर्शनं ? इत्याह-सम्भूतो-जातोऽण्डकात्-जन्तुयोनिविशेषात् लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यगपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितो-विहितः तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते-“ पुव्वं 1190५|| आसि जगमिणं, पंचमहब्भूयवज्जियगभीरं । एगण्णवं जलेणं, महप्पमाणं तहिं अंडं ॥ १॥ वीईपरेण घोलंत, अच्छिउँ सुइरकालओ