________________
विचार- 1828 रत्नाकरः ।
သာ 3ာ ဒီ
1190211
अथ प्रश्नव्याकरणविचारा लिख्यन्ते
ननु आत्मनि प्रमाणाभाव:, प्रत्यक्षादिप्रमाणचतुष्ठयाविषयत्वात् । न च घटमहं जानामीत्याद्यहंप्रत्ययनिर्णितोऽयमिति अस्याऽतात्विकत्वात्, इतरथा गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययस्य तात्विकत्वापत्त्यात्मनि स्थूलत्वाद्यापत्तेः हसनजल्पनादिचेष्टाश्चेमा : कायाकारपरिणभूतपञ्चकोत्था खदिरताम्बूलचूर्णक्रमुकसंयोगोत्पन्नरागवदित्यादिनास्तिकमतनिराचिकीर्षया परमिथ्यात्विमतनिराचिकीर्षया चामगो लिख्यते
अवरे णत्किवादिणो वामलोकवादी भांति सुण्णंति णत्थि जीवो, ण जाइ इह परे वा लोए, न य किंचिवि फुसइ पुण्णपावं, नस्थि फलं सुकयदुक्कयाणं, पंचमहाभूतियं सरीरं भासंति, हे वातजोगजूत्तं, पंच य खंधे भांति केई, मणं च मणजीविया वदति, व जीवो त्ति एवमाहंसु, सरीरं सादीयं सणिघणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वणासो त्ति एवं जंपंति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकल्लाणमादियाणं णत्थि फलं, णवि य पाणिवहं अलिअवयणें, न चेव चोरिक्ककरणं परदासेवणं वा, सपरिग्गहपावकम्मकरणंपि णत्थि किंचि ण णेरइयतिरियमणुयाण जोणी, ण देवलोको वा अस्थि, ण य अस्थि सिद्धिगमणं, अमापियरोवि अस्थि, णवि अस्थि पुरिसकारो, पच्चक्खाणमवि णत्थि, णवि अस्थि कालमच्चू, अरहंता वा चक्कवट्टी बलदेवा वासुदेवा नत्थि, वथि केवि रिसओ धम्माधम्मफलं वा णेव अस्थि किंचि बहूअं व थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहइंदियाणुकूलेसु सव्वविसएसु वट्टह, णत्थि कावि किरिआ वा अकिरिआ वा एवं भणंति, णत्थिकवादिणो वामलोगवादी । इमंपि बितियं कुदंसणं असब्भाववादिणो पण्णवेंति मूढा संभूओ अंडकाओ लोको, संयभूणा सयं च निम्मिओ, एवं एतं आलियं पयावइणा इसरेण य कयंति केई, एवं विण्हुमयं कसिणमेव य जगति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्कयस्स, करणाणि कारणाणि य सव्वहा सव्वहिं च णिच्चो य णिक्कियो निग्गुणो य, अणुवलेवओ (अन्नो य लेवओ) त्तिवि य एवमाहंसु असम्भावं । जंप इहं किंचि जीवलोगे दीसइ सुकयं वा दुक्कयं वा । एयं जइच्छाए वा सभावेण वावि दइवतप्पभावओ वावि भवति । कयकं तत्तं लक्खणविधाणं णियतीयकारिका, एवं केइ जंपंति इड्डिरससातगारवपरा । वृत्तिर्यथा तथा अपरे - उक्तेभ्योऽन्ये नास्तिकवादिनोलोकायतिकाः वामं प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति प्ररूपयन्ति, किं ?
प्रश्नव्याकरणविचाराः
1190211