________________
रत्नाकरः।
विचार- धण्णस्स अणगारस्स पादाणं सरीरवण्णओ सव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणद्वेणं सेणिया ! एवं वुच्चति-इमासिं चोद्दसन्हं
समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए चेव । तते णं से सेणिए राया समणस्स भगवओ महावीरस्स अंतिए एयमहूँ सोच्चा णिसम्म हट्ठतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धण्णे अणगारे तेणेव उवागच्छति २ धण्णं अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति २ एवं वयासी-धण्णेऽसि णं तुम
देवाणु० सुपुण्णेऽसि० सुकयत्थे सुकयलक्खणे सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवितफलेत्तिकट्ट वंदति णमंसति २ 1190911
जेणेव समणे भगवं० तेणेव उवागच्छति उवागच्छित्ता समणं भगवं० तिक्खुत्तो वंदति णमंसति २ जामेव दिसि पाउब्भूए तामेव दिसिं पडिगते । तते णं तस्स धण्णस्स अणगारस्स अण्णया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमे एतारूवे अज्झस्थिए एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तहेव चिंता आपुच्छणं थेरेहिं सद्धि विउलं दूरुहति मासियाए संलेहणाए णवमासपरियातो जाव कालमासे कालं किच्चा उड्डूं चंदिमजाव णव य गेविज्जविमाणपत्थडे उड्डे दूरं वीतिवइत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववण्णे, थेरा तहेव उत्तरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वदृसिद्ध विमाणे उववन्ने । धण्णस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! तेत्तीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! ततो देवलोगातो कहि गमिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । एतेन च धन्यकेन नवमासपर्यायेण किं योगोद्वहनं कृतं ? एकादशाङ्गी स च श्रूयते एव, तस्मादनागमिकं योगोद्वहनमिति यत्केचित्प्रलपन्ति तच्चाकर्णयितुमनहम्,
यत आगमव्यवहारिव्यवहारस्यान्यैरनुगन्तुमशक्यत्वात् । सङ्केपेण तदुद्वहनस्य सम्भाव्यमानत्वादन्यत्र सिद्धान्ते विस्तरतो योगोद्वहनविधेPolऽभिहितत्वाच्चेति ।
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपा2 ध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अनुत्तरोपपातिकविचारनामा नवमस्तरङ्गः ॥९॥
रागद्वेषविनिर्मुक्तैर्जिनैर्जनहिताय यः । उपदिष्टः स इष्टानि, वितनोतु जिनागमः ॥ १॥
1190911