________________
विचार-
ज्ञाता
रत्नाकर
||९२॥
समाइयमाइयाति एक्कारसअंगाई अहिज्जइ बहूहिं चत्य जाव विहरति । तते णं सा काली अज्जा अन्नया कयातिं सरीरपाओसिया जाया | यावि होत्था, अभिक्खणमभिक्खणं हत्थे धोवेति पाए धोवेति सीसं धोवेइ मुहं धोवेइ थणंतराइं धोवेति कक्खंतराणि धोवेइ गुज्झंतराइं
विचाराः धोवेति जत्थ जत्थ वियणं ठाणं वा सेज्जं वा णिसीहियं वा चेतेइ तं पुत्वामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयति वा । तते णं सा पुष्फचूला अज्जा कालिं अज्जं एवं वयासी-नो खलु कप्पति देवा० समणीणं निग्गंथीणं सरीरपाउसियाणं होत्तए तुमं च णं देवाणुप्पिया ! | सरीरपाउसिया जाया अभिक्खणं२ हत्थे धोवेसि जाव आसयाहि वा सयाहि वा, तं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि । तते णं सा काली अज्जा पुष्पचूलाए अज्जाए एयमद्वं नो आढाति जाव तुसिणीया संचिट्ठति । तते णं तातो पुष्फचूलाओ अज्जाओ कालिं अज्ज अभिक्खणमभिक्खणं हीलेंति जिंदंति खिसंति गरिहंति अवमन्त्रंति अभिक्खणं२ एयमटुं निवारेंति । तते णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खणंर हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं आगारवासमज्झे वसित्था तया णं अहं सयंवसा जप्पभिई च णं अहं मुंडे भवित्ता आगारातो अणगारियं पव्वतिता तप्पभिई च णं परवसा जाया, तं सेयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिक्कयं उवस्सयं उवसंपज्जित्ता णं विहरित्तए त्तिकट्ट एवं संपेहेतिर जाव जलंते पाडिक्कयं उवस्सयं गेण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणमभिक्खणं हत्थे धोवेति जाव आसयइ वा सयइ वा । तते णं सा काली अज्जा पासत्था पासस्थविहारी ओसन्ना ओसन्नविहारी कुसीलार अहाछंदार संसत्तार बहूणि वासाणि सामन्नपरियागं पाउणति पाउणित्ता (अद्ध) मासियाए संलेहणाए अत्ताणं झूसेतिर सढि (तिसं) भत्ताई अणसणाए छेदेति२ तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालीवडिंसए भुवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए कालीदेवित्ताए उववन्ना । तते णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए । तते णं सा कालीदेवी चउन्हें सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालीवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति ।
||९|| एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी लद्धा पत्ता अभिसमण्णागया कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नत्ता ?