________________
विचार- रत्नाकरः
तते णं सा दोवती देवी कच्छुल्लणारयं अस्संजयअविरयअप्पडियपच्चक्खायपावकम्मं तिकट्ट नो आढाति नो परियाणति नो अब्भुटेति | नो पज्जुवासति । इति वृत्तिर्यथा-' अस्संजजयअविरयअप्पडियपच्चक्खायपावकम्मे तिकट्ट' असंयतः संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिहतानि न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणिप्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटाकोट्यन्तःप्रवेशनेन सम्यक्त्वलाभतः न च प्रत्याख्यातानि सागरोपमकोटाकोट्याः सङ्ख्यातसागरैयूँनताकरणेन सर्वविरतिलाभत: पापकर्माणि-ज्ञानावरणादीनि येन स तथा पदत्रयस्य कर्मधारयः, इति श्रीज्ञाताषोडशाध्ययने १७२ प्रतौ १४७ पत्रे ॥५॥
अपरं च यदि द्रौपदिश्राविका न स्यात्तदा पद्म नाभेन स्वभवने आहृता सती आचाम्लपरिगृहीतं षष्ठं षष्ठेन तपः कथं कृतवती ? तच्चोक्तम् -
ततेणं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवा० जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कन्हे णाम वासुदेवे मम पियभाउए परिवसति, तं जति णं से छन्हं मासाणं मम कूवं नो हव्वमागच्छइ तते णं अहं देवा० जं तुमं वदसी तस्स
आणाओवयणणिद्देसे चिट्ठिस्सामि । तते णं से पउमे दोवतीए एयमढे पडिसुणेत्ता दोवति देवि कन्नतेउरे ठवेति । तते णं सा दोवति देवी | छटुं छटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ । इति वृत्तिस्तु सुगमत्वादस्य नास्ति । इति ज्ञाताषोडशाध्ययने १७२ प्रतौ १४८ प्रते ॥ ६॥
केचिच्चोत्सूत्रभाषी यदि तस्मिन्नेव भवे आलोचयति तदा तत्प्रतिकारः स्यात्, अन्यथा तस्मिन् भवे आलोचनाभावे च नियमादनन्त एव संसार इति प्रलपन्ति, तच्चायुक्तमेव यतः कालीदेव्या यथाछन्दाया उत्सूत्रभाषिण्या अपि तद्भवेऽगृहीतालोचनाया अपि नानन्तसंसारित्वं श्रूयते, किंतु इतस्तृतीयभवे मुक्तिरुक्ता । ननु यदीयं यथाछन्दोक्ता तदोत्सूत्रभाषिणीति कथमुच्यते ? इति चेन्मैवम्, यथाच्छन्दोत्सूत्रभाषिणोरैक्येनैवोक्तत्वात् । तथा हि-" उस्सुत्तमायरंतो, उस्सुत्तं चेव पनवे माणो । एसो त्ति अहाछंदो, इच्छाछंदो त्ति एगट्ठा ॥१॥" सूत्रं चेदम्
तते ण सा काली अज्जा जाया ईरियासमिया जाव गुत्तबंभयारिणी । तते णं सा काली अज्जा पुष्फचूला अज्जाए अंतिए
||२१||