________________
ज्ञाताविचाराः
रत्नाकर:
विचार- आलोए पणामं करेइ लोम हत्ययं परामुसइ परामुसित्ता, एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ, तहेव भाणियव्वं जाव धूवं डहइ" त्ति
इह यावत्करणादर्थत इदं दृश्यम्-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वस्त्राणां आभर्णानां चारोपणं करोति स्म, मालाकलापावलंबनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलकालेखनं च करोति, 'वामं जाणुं अञ्चेइ' त्ति उत्क्षिपतीत्यर्थः, 'दाहिणं जाणुं धरणितलंसि निहट्ट'
निहत्य स्थापयित्वेत्यर्थः, 'तिम्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ' निवेशयतीत्यर्थः । इसिं पच्चुन्नमइ करतलपरिग्गहियं अंजलिं ligon
मत्थए कट्ट एवं वयासी-नमोत्थु णं अरिहंताणं जाव संपत्ताणं वंदति नमंसतिर जिणघराउ पडिनिक्खमइ' ति तत्र वंदते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात्प्रणिधानादियोगेनेति वृद्धाः । न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि
श्रावकादेस्तावदेव तदिति मन्तव्यम्, चरितानुवादरूपत्वादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा fol सूर्याभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते तदपि विधेयं स्यात् । किञ्चाविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं
संभाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितम्, जीवाभिगमवृत्तिकृता विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः । ततो वन्दते सामान्येन, नमस्यति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति । इति श्रीज्ञाताषोडशाध्ययने ९८ प्रतौ ८९ पत्रे ॥ ४ ॥
केचिच्च प्रतिमापूजकत्वेय॑यैव द्रौपदीमश्राविकां वदन्ति, सा च गेहे नर्दितैव । यतः सा द्रौपदी परमश्राविका प्रतीयते, येन नारदमसंयतमविरतमिति कृत्वाऽभ्युत्थानादि न कृतवती । तथा हि____तते णं से पंडुराया कच्छुल्लणारयं एज्जमाणं पासति पासित्ता पंचहि पंडवेहि कुंतीए देवीए य सद्धिं आसणातो अब्भुढेति
अब्भुट्ठित्ता कच्छुल्लणारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति महारिहेणं o आसणेणं उवणिमंतेति । तत्ते णं से कच्छुल्लणारए उदगपरिफासियाए दब्भुवरिपच्चुत्थुयाए निसियाए णिसीयति णिसीयित्ता पंडुरायं To रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढायंति जाव पज्जुवासंति ।
8888888
Ba
0॥