________________
विचार-
रत्नाकर:168
||८९||
लज्जाप्रकर्षाभिधानायोक्ताः । 'लज्जणिज्जाए ' त्ति लज्ज्यते यस्साः सा लज्जनीया । इति ज्ञाताऽष्टमाध्ययने ९८ प्रतौ ७२ पत्रे ॥ ३ ॥
ननु एतावत्यपि महति सिद्धान्ते केनापि श्रावकेण श्राविकया वा श्रीजिनप्रतिमा पूजिता इति न श्रूयते, ततो नास्त्येवायं विधिरित्यादिभिरन्यैश्च दांभिकयोग्यैर्वचोभिर्मुग्धजनान् प्रतारयन्ति प्रतिमाद्विषः । ततः सहृदयहृदयाववोधाय यथा द्रौपद्या सविस्तरं प्रतिमा पूजिता, तथा लिख्यते-नच वाच्यं नायं धर्मार्थविधिः विवाहावसरे कृतत्वात् सांसारिक एवायं विधिरिति पूजनानन्तरं 'तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं' इत्यादेरेव प्रार्थनात्, समीचीनवरदो भव पुत्रदो भव, इत्यादेरप्रार्थनाच्चधार्मिक एवायं विधिः सांसारिककार्यमध्ये धर्मकार्यानुष्ठानं च विदिततत्वानामविरुद्धम् । यदाहुः-“संसारकार्यव्यग्रेण धर्मः, कार्योऽन्तरान्तरा । मेढीबद्धोऽपि हि भ्राम्यन, घासग्रासं करोति गौः ॥ १॥" न च वाच्यं 'रायवरकन्ना' इत्यभिहितेयमिति, किमिदं दूषणं ? मल्लिरपि 'विदेहरायवरकन्ना' इत्यभिहिता, इत्यलमसंबद्धालापेन । सूत्रं श्रूयताम्
ततेणं सा दोवई रायवरकन्ना कल्लं पाउड्भूयाए जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरमणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्यावेसाइ मंगल्लाइं वत्थाई पवरपरिहिया मज्जणघराउ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ करित्ता लोमहत्थयं परामुसइ परामुसित्ता जिणपडिमाओ पमज्जइ पमज्जित्ता सुरहिणा गंधोदएण न्हाएइ सुरभीए गंधकासाईए गत्ताई लूहेइ लूहित्ता सरणेणं गोसीसचंदणेणं अंगाई अणुलिपइ अणुलिंपित्ता सरसेहिं गंधेहि य मल्लेहि य अच्चेइ एवं जहा रायपसेणिए सुरियाभे । जिणपडिमाओ अच्चेइ अच्चेइत्ता तहेवजाणियव्वं जाव धूवं डहइ डहित्ता वामं जाणुं अंचेइ अंचेइत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसितिर तिक्खुत्तो मुद्धाणं इसिं पच्चुन्नमइ पच्चुन्नमित्ता करयल जाव कट्ट एवं वयासी-नमोत्यु णं अरहंताणं भगवंताणं जाव संपताणं वंदइ नमसइ२ जिणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव अंतउरे तेणेव उवागच्छइ इति । वृत्तिर्यथा-'जिणपडिमाणं अच्चणं करेइ 'त्ति एकस्यां वाचनायामेतावदेव दृश्यते । वाचनान्तरे तु-" न्हाया जाव सव्वालङ्कारविभूसिया मज्जणधराओ पडिनिक्खमइ२ जेणामेव जिणघरे तेणामेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं
11८९॥