________________
विचार
33
तदात्मकमिव तं प्रदेशमिति गम्यते । ' तओ पुस्समाणवो वक्कमुदाहु त्ति ' ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाहरत्नाकरः। सर्वेषामेव भो ! भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि - सर्वविघ्नाः ' जुत्तो 'ति युक्तः पुष्यो नक्षत्रविशेषश्चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरम् । यदाह- " अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधकः । इति मागधेन तदुपन्यस्तं विजयो || मुहूर्त्तस्त्रिंशतो मुहूर्त्तानां मध्यात् । अयं देशकाल:- एष प्रस्तावो गमनस्येति गम्यते । इति श्रीज्ञाताष्टाध्ययने ९८ प्रतौ ६८ पत्रे ॥ २ ॥
\\ሪሪ\\
तीर्थङ्करजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिः सा तु अशास्त्रीयैव संभाव्यते । यतो मल्लिजिनस्यानुजो भ्राता श्रूयते । तथा हिततेण सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति । जेणेव मल्लदिने कुमारे तेणेव जाव एयमाणत्तियं पच्चपिणंति । तए णं मल्लदिने चित्तगरसेणिसक्कारेति २ विपुलं जीवियारिहं पीइदाणं दलइ दलित्ता पडिविसज्जेति । तए णं मल्लदिन्ने अन्नया न्हाए अंतेउरपरियालसंपरिउडे अम्मधाइए सद्धि जेणेव चित्तसभा तेणेव उवागच्छइ २ चित्तसभं अणुपविसइ अणुपविसित्ता हावभावविलास - ब्बोंअकलियाई रूवाइं पासमाणे २ जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवे निव्वत्तिए तेणेव पहारेत्य गमणाए, तए से मल्लदिन्ने कुमारे मल्लीए विदेहरायवरकन्नाए तयाणुरूवं निव्वत्तियं पासइ पासित्ता इमेयारूवे अब्भत्थिए जाव समुपज्जित्था एस मल्ली विदेहरायवरकन्न त्तिकट्टु लज्जिए वीडिए विड्डे सणियं २ पच्चोसक्कइ । तते णं मल्लदिन्नं अम्मधाई सणियं २ पच्चोसक्कंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विड्डे सणियं सणियं पच्चोसक्कइ ? तते णं से मल्लदिने अम्मघाति एवं वदासीजुत्तं णं अम्मो ! मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ? तए णं अभ्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एसा मल्ली, एस णं मल्लीए विदेहरायवरकन्नाए चित्तगरएणं तयाणुरूवे णिव्वत्तिते । तते णं मल्लदिन्ने अम्मधाईए एयमहं सोच्चा आसुरुते एवं वदासी-केस णं भो ! चित्तयरए अपत्थियपस्थिए जाव परिवज्जिए जेणं मम जेट्ठा भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए त्तिकट्टु तं चित्तगरं वज्झं आणवेइ " इति । वृत्तिर्यथा-' अंतेउरपरियाल ' त्ति अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः स तथा ताभ्यां तेन वा संपरिवृतो लज्जितो व्रीडितो व्यर्द इति एते त्रयोऽपि पर्यायशब्दाः
ज्ञाता
विचाराः
॥८८॥