________________
विचार- 18 नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? इति । वृत्तिर्यथा-ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति कृत्वा,-इति हेतोः रत्नाकरः।
| पाद उत्क्षिप्त:- उत्पाटितः । ' तंसि च णं अंतरंसि' त्ति तस्पिश्चान्तरे, पादाक्रान्तपूर्वे-अन्तराले इत्यर्थः । ' पादं निक्खिविस्सामि त्तिकट्ट' इह Joel भुवं निरूपयन्नितिशेषः । प्राणानुकंपये' त्यादिपदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थम् । 'निट्ठिए' त्ति निष्ठां गतः-कृतस्वकार्यो जात
इत्यर्थः । उपरतो-ऽनालिङ्गित्तेन्धनाद्व्यावृत्तः, उपशान्तो-ज्वालापगमात्, विध्यातो-अङ्गारमुर्मुराद्यभावात्, चापीति-समुच्चये जीर्ण इत्यादि
शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा, अस्थामा-शरीरबलविकलत्वात्, अबल:-अवष्टंभवर्जितत्वात्, ||८७||
अपराक्रमो-निष्पादितस्वफलाभिमानविशेषरहितत्वात् अचङ्क्रमणतो वा 'ठाणुक्खंडे' ति उर्द्धस्थानेन स्तंभितगात्र इत्यर्थः, 'रययगिरिपत्भारे' त्ति इह प्राग्भार-इषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव न वर्णतो रक्तत्वात् तस्य, वाचनान्तरे तु सित एवासाविति ।
'अपडिलद्धसम्मत्तरयणलंभेणं' त्ति अप्रतिलब्धो-ऽसञ्जातः 'विपुलकुलसमुभवेणं' इत्यादौ णंकारा वाक्यालङ्कारे, निरुपहतं शरीरं leel यस्य स तथा, दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ
लब्धपञ्चेन्द्रियश्चेति समासः, एवमित्युपलभ्यमानरूपपैरुत्थानादिभिः संयुक्तो यः सः तथा, तत्रोत्यानं-चेष्टाविशेषः बलं-शारीरं वीर्यजीवप्रभवम् पुरुषकार:-अभिमानविशेषः पराक्रमः-स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन, क्षमसे क्रोधाभावेन, तितिक्षसे दैन्यानवलंबनेन, अध्यासवसि अविचलितकायतया, एकार्थिकानि चैतानि पदानि । इति ज्ञाताधर्मकथा) प्रथमश्रुतस्कन्थे प्रथमाध्ययने ९८ प्रतौ ४४ पत्रे ॥१॥
'कार्य वितारेन्दुबलेऽपि पुष्ये, दीक्षां विवाहं च विना विदध्यात् ।' इत्यादिपुष्यमाहात्म्यं न केवलं ज्योतिःशास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपि तथा हि
गहिएसु रायवरसासणेसु महया उक्किट्ठसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूतं पिव मेइणिं करेमाणा एगदिसिं जाव | वाणियगा पोयणेसु दुरूढा, ततो पुस्समाणवो वक्कमुदाहु हं भो ! सव्वेसिमवि अत्यसिद्धी उवट्ठिताई कल्लाणाई पडिहयाइं सव्वपावाई lel जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो इति । वृत्तिर्यथा-गृहीतेषु राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव
||८७||