________________
विचार
रत्नाकरः ।
॥८६॥
मनुजायुश्च निबद्धमिति श्रूयते सिद्धान्ते । स चायं लिख्यते
तते णुं तुमं मेहा ! पाएणं गत्तं कंडुइस्सामि त्तिकट्टु पाए उक्खित्ते तंसि च णं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे पणोलिज्जमाणे ससए अणुपविट्ठे । तते णं तुमं मेहा ! गायँ कंडुइत्ता पुणरवि पायं निक्खिविस्सामि त्तिकट्टु तं ससयं अणुपविट्टं पास पासित्ता पाणाणुकंपयाए भूयाणुकंपयाए जावाणुकंपयाए सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए नो चैव णं निक्खित्ते । तते गं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे । तते णं से वणदवे अड्डातिज्जातिं रातिंदियाई तं वणं झामेइ२ निट्ठिए उवरए उवसंते विज्झाए यावि होत्या ।। तते णं ते बहवे सीहाय जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति पासित्ता अग्गिभयविप्यमुक्का तन्हाए छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्या (तते णं बहवे हत्थी जाव छुहाए य परब्याहया समाणा तओ मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसोदिसिं विप्पसरित्या ) तणं तुमं मेहा ! जुन्ने जराजज्जरियदेहे सिढिलवलित्तयापिणद्धगत्ते दुब्बले किलंते जुजिए पिवासिते अत्थामे अबले अपरक्कमे वा ठाणुक्खंडे वेगेण विप्पसरिस्सामि त्तिकट्टु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंहिं सन्निव । तते तव हा ! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विहरसि । तते णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि रातिंदियाइं वेयणं वेएमाणे विहरिता एगं वाससतं परमाउयं पालित्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । तते णं तुमं मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते ममं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति ताव तुमे मेहा ! तिरक्खजोणियभावमुवगएणं अप्पडिलद्धसम्मत्तरयणलंभेणं से पाए पाणाणुकंपाए जाव अंतरा चेव संधारित्ते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणि विपुलकुलसमुब्भवे णं निरुवहयसरीरदंतलद्धपंचिदिए णं एवं उट्ठाणबलवीरियपुरिसक्कारपरक्कमसंजुत्ते णं ममं अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य
မိမိသာ သာ 3 လို့
ज्ञाता
विचारा:
॥८६॥