SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मानवतत्त्व अन्तोमुहुत्तमित्तं पि फासिअं हुज्ज जेहिं सम्मत्तं । तेसिं अवड्ढपुग्गलपरिअट्टो चेव संसारो ॥४६॥ __ अन्तर्मुहूर्तमात्रमपि यैः सम्यक्त्वं स्पृष्टं भवति तेषां संसारोऽर्धपुद्गलपरावर्तो जीवाभिगमादौ देशोनः कथितस्ततो देशोनो ज्ञातव्यः, सम्यक्त्वप्राप्तेरनन्ताशातनाबहुलानामपि महाक्रूरकर्मणामपि जीवानां नाधिकः संसारः स्यात् ॥४६।। पुद्गलपरावर्तः कियत्कालेन भवतीत्याह - उस्सप्पिणी अणंता पुग्गलपरिअट्टओ मुणेअव्वो । तेणंतातीअद्धा अणागयद्धा अणंतगुणा ॥४७॥ अन्नती उत्सर्पिण्यः पुद्गलपरावर्तः ज्ञातव्यस्तेऽन्नता अतीताद्धा गतकालः, अनागतकाल: अनागताद्धा तु गतकालादनंतगुणः निरन्तरं गमनत्वेऽप्यक्षुण्णत्वात् ॥४७॥ अथ सिद्धानां पञ्चदशभेदान् प्रक्षेपगाथयाऽऽह - HARASRA6A6A6A6A6A6Aswar जीवविचारादिप्रकरणचतुष्टयम् ८४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy