SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व जिणअजिणतित्थतित्थागिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा बुद्धबोहिय इक्कणिक्काय ॥४८॥ जिनाः तीर्थकरपदवीं प्राप्य सिद्धा १ अजिना ये तां पदवीं विना सिद्धा २ ये तीर्थे प्रवर्तिते सिद्धास्ते तीर्थसिद्धाः ३ ये तीर्थेऽप्रवर्तिते सिद्धास्तेऽतीर्थसिद्धा मरुदेव्यादिवत् ४ ये गृहिवेषेण सिद्धास्ते गृहिसिद्धा मरुदेव्यादिवत् ५ 18 अन्यलिंगिनस्तापसादयः ६ ये स्वलिंगेन साधुवेषेण सिद्धाः ७ एवं स्त्रीवेद ८ पुरुषवेद ९ नपुंसकवेदैः सिद्धाः १० प्रतीत्य | किञ्चिद् वृषभादिकं सिद्धाः प्रत्येकसिद्धाः ११ स्वयंबुद्धास्तीर्थंकराः १२ बुद्धबोधिता गुरुप्रतिबोधिताः १३ एकस्मिन् समये । एकः सिद्धस्ते एकसिद्धाः १४ एकस्मिन् समये येऽनेकोऽष्टोत्तरशतपर्यन्ताः सिद्धास्तेऽनेकसिद्धाः १५ ॥४८॥ जीवविचारादि (टीकाकृत्प्रशस्तिः) चतुष्टयम् संवत् वसुगजरसशशि (१६८८) समिते च दुर्भिक्षकार्तिके मासे । अमदावादे नगरे पटेलहाजाभिधप्रोल्यां ॥१॥ గసాగదగదగలాగసాగసాంగలింగం 6066666d6d6d6d6ion प्रकरण ॥४५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy