________________
नवतत्त्व
जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं ।
भावेण सद्दहतो अयाणमाणेवि सम्मत्तं ॥४४॥ जीवादिनवपदार्थान् यो जानाति श्रद्दधाति च तस्य सम्यक्त्वं भवत्यथ च भावेन 'तमेव सच्चं नीसंकं जं जिणेहिं 3. पवेईयं' इत्यादिरूपेण श्रद्दधानोऽपि, कोऽर्थः ? श्रद्धानं कुर्वति जीवादि नवपदार्थान् अर्थादिकथनेनाजानन्नपि जीवादिनवपदार्थज्ञानरहितेऽपि जीवे सम्यक्त्वं भवति ॥४४॥ अथ सम्यक्त्वस्य निश्चलतामाह -
सव्वाइं जिणेसरभासिआइं वयणाई नन्नहा हुंति ।।
. इय बुद्धि जस्स मणे सम्मत्तं निच्चलं तस्स ॥४५॥ जीवविचारादिप्रकरण
। इति बुद्धिर्यस्य मनसि भवति तस्स सम्यक्त्वं निश्चलं ज्ञेयमिति, किं ? सर्वाणि वचनानि जिनेश्वरभाषितानि चतुष्टयम् तीर्थंकरदेवकथितानि नान्यथा भवन्ति किन्तु सत्यान्येवेति ॥४५॥ अथ सम्यक्त्वस्पर्शने लाभमाह -
6006060600660606600060
అసొగసొగసొగసొగసొగసాంగలాగసాగపొంగలి
॥८३॥