SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व तत्र भागद्वारमाह-सर्वजीवानामनन्ततमे भागे सर्वेऽपि सिद्धा वर्तन्ते, भागद्वारं सप्तमं । अथ भावद्वारमाह-तेषां सिद्धानां तेषु सिद्धेषु वा केवलज्ञानं केवलदर्शनं च क्षायिके भावे वर्तते, पुनः क्षयाभावेन शाश्वतत्वात् च । पुनः तेषां सिद्धानां जीवत्वं पारिणामिके भावे वर्तते इति भावद्वारं ८ ॥४२॥ अथाल्पबहुत्वद्वारं गाथयाऽऽह थोवा नपुंससिद्धा थीनरसिद्धा कमेण संखगुणा । इय मुक्खतत्तमेअं नवतत्ता लेसओ भणिया ॥४३॥ मोक्षगमनभवे ये नपुंसकत्वमनुभूय सिद्धास्ते स्तोकाः । ननु जन्मनपुंसकानां चारित्रमपि न भवति कुतो मोक्षगमनं ? उच्यते-एते जन्मनपुंसका न किन्तु ये पश्चाद्वद्धितादिकरणेन 3, जीवविवार कृतास्ते ज्ञेयाः १ तेभ्यो नपुंसकेभ्यो ये स्त्रीवेदमनुभूय सिद्धास्ते संख्यातगुणा ज्ञेयाः २ तेभ्यः स्त्रीवेदसिद्धेभ्यो ये पुरुषवेदमनुभूय २ प्रकरण- | सिद्धास्ते संख्यातगुणा ज्ञेयाः ३ । इत्यल्पबहुत्वद्वारं समाप्तं नवमं ९ । इत्यनेन ग्रन्थेन नवापि मोक्षतत्त्वस्य भेदा चतुष्टयम् व्याख्याता इति मोक्षतत्त्वं ज्ञेयं ९ । मोक्षतत्त्वभणनेन च नवतत्त्वानि लेशतो भणितानि ॥४४॥ अथ नवतत्त्वानां परिज्ञाने||८२॥ फलमाह - www6W60-60-60dridroid
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy