________________
नवतन्त
ఆగసాగలాగసాగగంగసాగగలింగంగ
फुसणा अहिआ कालो इगसिद्ध पडुच्च साइओणंतो ।
पडिवायाभावाओ सिद्धाणं अंतरं नस्थि ॥४१॥ सिद्धानां स्पर्शना क्षेत्रादधिका भवति यथैकस्मिन्नाकाशप्रदेशे स्थितस्य परमाणोः सप्ताकाशप्रदेशस्पर्शना भवत्येवं सिद्धानामपि स्पर्शनाऽधिका भवतीति स्पर्शनाद्वारं ४ ।
कालद्वारमाह-एकं सिद्धं नामग्राहं प्रतीत्य कालः सादि-सहितः, अनन्तः अन्तररहितः सर्वसिद्धानामाश्रित्यानादिरनन्तश्चेति कालद्वारा पञ्चमं ५ ।
अथ षष्ठमन्तरद्वारमाह-प्रतिपातस्याभावात् सिद्धानामन्तरं नास्ति, यतोऽन्तरं तदुच्यते यत् तं भावं प्राप्य पुनरन्यत्र र | गत्वाऽऽगत्य तमेव भावं प्राप्नोत्येवंविधं सिद्धानामन्तरं नास्तीति षष्ठमन्तरद्वारम् ॥४१॥ अथ भागद्वार-भावद्वारं च गाथयाऽऽह
सव्वजियाणमणते भागे ते तेसिं दंसणं नाणं । खइए भावे परिणामिए अ पुण होइ जीवत्तं ॥४२॥
6006060-600604606060-60060
जीवविचारादिप्रकरणचतुष्टयम्
॥८॥