SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नवतन्त ఆగసాగలాగసాగగంగసాగగలింగంగ फुसणा अहिआ कालो इगसिद्ध पडुच्च साइओणंतो । पडिवायाभावाओ सिद्धाणं अंतरं नस्थि ॥४१॥ सिद्धानां स्पर्शना क्षेत्रादधिका भवति यथैकस्मिन्नाकाशप्रदेशे स्थितस्य परमाणोः सप्ताकाशप्रदेशस्पर्शना भवत्येवं सिद्धानामपि स्पर्शनाऽधिका भवतीति स्पर्शनाद्वारं ४ । कालद्वारमाह-एकं सिद्धं नामग्राहं प्रतीत्य कालः सादि-सहितः, अनन्तः अन्तररहितः सर्वसिद्धानामाश्रित्यानादिरनन्तश्चेति कालद्वारा पञ्चमं ५ । अथ षष्ठमन्तरद्वारमाह-प्रतिपातस्याभावात् सिद्धानामन्तरं नास्ति, यतोऽन्तरं तदुच्यते यत् तं भावं प्राप्य पुनरन्यत्र र | गत्वाऽऽगत्य तमेव भावं प्राप्नोत्येवंविधं सिद्धानामन्तरं नास्तीति षष्ठमन्तरद्वारम् ॥४१॥ अथ भागद्वार-भावद्वारं च गाथयाऽऽह सव्वजियाणमणते भागे ते तेसिं दंसणं नाणं । खइए भावे परिणामिए अ पुण होइ जीवत्तं ॥४२॥ 6006060-600604606060-60060 जीवविचारादिप्रकरणचतुष्टयम् ॥८॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy