SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् पडपडिहारसिमज्ज हडचित्तकुलालभंडागारिणं । जह एएसिं भव्वा कम्माण वि जाण तह भावा ॥ ३६ ॥ रे भव्यजीव ! त्वमेवं जानीहि यथा-पटादीनामष्टानां पदार्थानां भावा स्वभावास्तथा ज्ञानावरणीयादीनामष्टानां कर्मणां भावः । कथमित्याह-यथा-पटो लोचनमावृणोत्येवं ज्ञानावरणीयं ज्ञानमावृणोति १ । प्रतिहारो राजादर्शनमागच्छन्तं नरं रुणद्धि | एवं दर्शनावरणीयं दर्शनं रुणद्धि २ । असिः खड्गो यथा देहादि छिनत्त्येवं वेदनीयकर्माऽपि ३ । तथा मद्यं मदिरा मनुष्यं प्रतिमोहयति विकलं विह्वलं च करोत्येवं मोहनीयं कर्म ४ । हडिः खोड्डकस्तत्र पतितो मनुष्यो यथा न निस्सरितुं | शक्नोत्येवमायुर्बंधवधोऽपि जीव: ५ । तथा चित्रकरचित्राणि यथा नानाप्रकाराणि तथा नामकर्मापि ६ । कुलाल: कुम्भकार: यथा नानाप्रकाराणि प्रशस्तान्यप्रशस्तानि भाण्डवस्तूनि निष्पादयत्येवं गोत्रकर्माऽप्युच्चैर्नीचैर्गोत्राणि ७ । तथा भाण्डाधिकारी राज्ञा न ददात्येवमन्तरायकर्माऽपि ८ इत्यष्टमं बन्धतत्त्वम् ८ ॥ ३६ ॥ अथ नवमं मोक्षतत्त्वं तस्य नव भेदास्तानाह संतपयपरुवणया दव्वपमाणं च खित्तफुसणा य । कालो अ अंतरं भाग भावे अप्पाबहुं चेव ॥३७॥ - नवतत्त्व ॥७५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy