________________
नवतत्त्व
चत्वारोऽपि बन्धभेदा मोदकदृष्टान्तेन ज्ञेयाः ।
यथा-कश्चिन्मोदको बहुविधद्रव्यसंयोगनिष्पन्नो वातं पित्तं श्लेष्माणं च येन स्वरूपेण हन्ति स स्वभावः कथ्यते १।। तथा स एव मोदकः पक्षं मासं द्विमासं त्रिमासं चतुर्मासादि यावत्तेनैव रूपेण तिष्ठति सा स्थितिः कथ्यते २ । यथा पुनः स एव मोदकः कश्चित्कटुर्भवति कश्चित्तीव्रो भवति स रसो ज्ञेयः ३ । यथा पुनः स एव मोदकः कश्चिदल्पपरिमाणनिष्पन्नः ।
कश्चित् पुनर्बहुदलनिष्पन्नः कश्चिद्बहुतरदलनिष्पन्नः एवं मोदकेषु यद्दलपरिमाणं स्यात् स प्रदेशबन्धः ४ । । एवं कर्मणां बन्धोऽपि चतुष्प्रकारो ज्ञेयस्तथाहि-कानिचित् ज्ञानावरणीयादीनि कर्माणि ज्ञानं दर्शनं चारित्रं वा घ्नन्ति येन स्वभावेन ।
शस प्रकृतिबन्ध उच्यते १ । तान्येव कर्माणि कानिचिज्जघन्यतोऽन्तर्मुहूर्तस्थितिकानि भवन्ति कानिचित्पुनः ई जीवविचारादि-3 सप्ततिकोटाकोटीसागरोपमस्थितिकानि भवन्त्येव यावन्तं कालं बद्धानि कर्माणि तिष्ठन्ति स स्थितिबन्धः कथ्यते २ । एषामेव कर्मणां प्रकरण
केषांचिन्मधुररसः केषांचित् कटुरसः केषांचित्तीव्ररस: स्यात् स रसबन्धः ३ । तेषामेव कर्मणां यत् पुद्गलपरिमाणं भवति स चतुष्टयम्
प्रदेशबन्धः ८ । एवं बन्धतत्त्वस्य चत्वारो भेदाः ॥३५॥ पुनः प्रकारान्तरेण प्रक्षेपगाथया कर्मणां स्वभावमाह -
పొంగలింగసాగయసాగగలా 60060606
6dmom60606006droidoiidnion
॥७४॥