SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सर्वेषु कषायेषु क्षयं प्राप्तेषु साधूनां यच्चारित्रं तत्, यच्चारित्रं चरित्वाऽऽसेव्य सुविहिताः साधवो बहुविधा अजरामरं है ३. मोक्षं प्राप्ताः ५-५७ इति पञ्च समितयः, तिस्रो गुप्तयो, द्वाविंशतिः परीषहाः, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च ३, चारित्राणि सर्वमीलने सप्तपञ्चाशद्भेदाः संवरतत्त्वस्य जाता इति संवरतत्त्वं षष्ठम् ६ ॥३१॥ अथ निर्जरातत्त्वं सप्तमं नवतत्त्व व्याख्यानयति बारसविहं तवो निज्जरा य बंधो चउविगप्पो अ । पयइठिइअणुभागपएसभेएहिं नायव्वो ॥३२॥ . द्वादशविधतपो निर्जरातत्त्वमुच्यते ॥३२॥ जीवविचारादि (बन्धतत्त्वटीका निर्जरातत्त्वटीकानन्तरं लिखिता) तस्य तपसो द्वादश भेदानाह - प्रकरणचतुष्टयम् अणसणमूणोदरिया वित्तिसंखेवणं रसच्चाओ । ॥७१॥ कायकिलेसो संलीणया य बज्झो तवो होइ ॥३३॥ 6006d6d6d6d6d606006/d6d 600626061006006060606006
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy