________________
नवतत्त्व
Foo600600606d6d6d6d
प्रवहणसमस्य जिनधर्मस्य साधका एवार्हा योग्या नान्ये इति चिन्तनं धर्मभावना १२ । एताश्च द्वादशभावना धर्मिमनुष्येण प्रयत्नेन भावयितव्या इति द्वादशभावनाः पूर्णा ५२ ॥२९॥ अथ चारित्रस्य पञ्च भेदानाह -
सामाइअत्थ पढम छेओवट्ठावणं भवे बीअं । परिहारविसुद्धिअं सुहुमं तह संपरायं च ॥३०॥ तत्तो अ अहक्खायं खायं सव्वम्मि जीवलोगम्मि ।
जं चरिऊण सुविहिया वच्चंति अयरामरं ठाणं ॥३१॥ सामायिकं १ छेदोपस्थापनीयं २ परिहारविशुद्धिकं ३ सूक्ष्मसंपरायं ४ यथाख्यातं ५, च तेषां स्वरूपं चेदंसर्वसावधव्यापारपरित्यागरूपं निरवद्यव्यापारासेवनरूपं च सामायिकं १ प्राणातिपातविरमणादिपञ्चमहाव्रतरूपं छेदोपस्थापनीयं २ नव साधवो गच्छाद् बहिनिर्गत्याष्टादशमासान् यावत् सिद्धान्तोक्तरीत्या तपः कुर्वन्ति तत्परिहारविशुद्धिकं ३ सूक्ष्मसंपरायनाम्नि दशमे गुणस्थानके वर्तमानानां साधूनां यच्चारित्रं भवति तत्सूक्ष्मसंपरायं ४ ॥३०॥
సగసాంగలాగసాగగలిగసాగనిగతంగసాగతి
जीवविचारादिप्रकरण- चतुष्टयम्
७०॥