SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व Foo600600606d6d6d6d प्रवहणसमस्य जिनधर्मस्य साधका एवार्हा योग्या नान्ये इति चिन्तनं धर्मभावना १२ । एताश्च द्वादशभावना धर्मिमनुष्येण प्रयत्नेन भावयितव्या इति द्वादशभावनाः पूर्णा ५२ ॥२९॥ अथ चारित्रस्य पञ्च भेदानाह - सामाइअत्थ पढम छेओवट्ठावणं भवे बीअं । परिहारविसुद्धिअं सुहुमं तह संपरायं च ॥३०॥ तत्तो अ अहक्खायं खायं सव्वम्मि जीवलोगम्मि । जं चरिऊण सुविहिया वच्चंति अयरामरं ठाणं ॥३१॥ सामायिकं १ छेदोपस्थापनीयं २ परिहारविशुद्धिकं ३ सूक्ष्मसंपरायं ४ यथाख्यातं ५, च तेषां स्वरूपं चेदंसर्वसावधव्यापारपरित्यागरूपं निरवद्यव्यापारासेवनरूपं च सामायिकं १ प्राणातिपातविरमणादिपञ्चमहाव्रतरूपं छेदोपस्थापनीयं २ नव साधवो गच्छाद् बहिनिर्गत्याष्टादशमासान् यावत् सिद्धान्तोक्तरीत्या तपः कुर्वन्ति तत्परिहारविशुद्धिकं ३ सूक्ष्मसंपरायनाम्नि दशमे गुणस्थानके वर्तमानानां साधूनां यच्चारित्रं भवति तत्सूक्ष्मसंपरायं ४ ॥३०॥ సగసాంగలాగసాగగలిగసాగనిగతంగసాగతి जीवविचारादिप्रकरण- चतुष्टयम् ७०॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy