SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् २-वाचनापृच्छनादिषु मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं च । ननु वचनगुप्ति - भाषासमित्योः परस्परं को भेदः ? उच्यते - वचनगुप्तिः सर्वथा वचननिरोधरूपा, निरवद्य-सम्यक् - वचनभाषणरूपा च द्वेधा । भाषासमितिः पुनः सम्यग्वचनप्रवृत्तिरूपैकभेदैव, ७ कायगुसिद्वैधा - १ उपसर्गादिसद्भावे कायोत्सर्गादचलनं, २ - केवलिनां योगनिरोधावस्थायां सर्वथा शरीरचेष्टापरिहारश्च ८ इति गुप्तित्रयम् ||२४|| अथ द्वाविंशतिपरीषहानाह — खुहापिवासासिउन्हं दंसाचेलारइत्थिओ | चरिआ निसीहिया सिज्जा अक्कोस वह जायणा ॥ २५ ॥ अलाभरोगतणफासा मलसक्कारपरीसहा । पन्ना अन्नाण सम्मत्तं इअ बावीस परीसहा ॥२६॥ क्षुधापरीषहः-निरवद्याहारालाभे क्षुधा सहनीया न पुनः सावद्याहारग्रहणं कार्यमित्येवंरूपः १ । पिपासापरीषहः - तृषा नवतत्त्व ॥६५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy