________________
जीवविचारादि
प्रकरण
चतुष्टयम्
सहनीया न पुनस्तृषापीडितेनापि सचित्तं जलं पेयं २ । शीतपरीषहः - कायोत्सर्गविहारादि कुर्वतां साधूनां शीतं लगति तत्सहनीयं न पुनरग्नेः सेवनं चिन्तनं वा कार्यं ३ । उष्णपरीषहः - आतापनादिकष्टं सहनीयं न पुनः ग्रीष्मे तापाक्रान्तैरपि | स्नानवायुव्यजनवातायनाश्रयणं कार्यं ४ । कायोत्सर्गादिषु दंशमशकादिकृता पीडा सहनीया इति दंशपरीषहः ५ । मानप्रमाणोपेतैर्वस्त्रैर्मलिनजीर्णैरपि मनसि खेदो न कार्य इत्यचेलपरीषहः ६ । अमनोज्ञेषूपाश्रयेष्वाहारादिषु चारतिर्न कार्येत्यरतिपरीषहः ७ । स्त्रीणां मनोहररूपविभूषाविलासवचनचातुरीहावभावादिकं दृष्ट्वा चित्तक्षोभो न कार्य इति स्त्रीपरीषहः | ८ | वायुवदप्रतिबद्धतया विहारः कार्य न पुनरेकत्र वासे स्थेयमिति चर्यापरीषहः ९ । श्मशानशून्यागारसर्पबिलसिंहगुहादिषु | कायोत्सर्गकरणेनोपसर्गाः सहनीया न पुनरयोग्या चेष्टा कार्येति नैषेधिकीपरीषहः १० उच्चावच्चशय्यासु शीतोष्णकालादौ मनस्युद्वेगो न कार्य इति शय्यापरीषहः ११ । अज्ञानिलोकानां दुर्वचनश्रवणे कोपो न कार्यो दृढप्रहारिवदित्याक्रोशपरीषहः १२ । कोऽपि दुरात्मा साधूनां वधं करोति तथापि साधुभिस्तस्योपरि कोपो न कार्यः स्कन्धकसूरि४९९ शिष्यवदिति वधपरीषहः १३ । भिक्षाकाळे परगृहेषु भ्रमणे याचने दुःखं न कार्यमिति याचनापरीषहः १४ ॥ २५ ॥
अन्तरायकर्मोदये निर्दोषभिक्षालाभस्याभावेऽपि चित्ते उद्वेगो न कार्यो ढंढणकुमारवत् १५ । उग्ररोगसंभवेऽप्यार्तध्यानं
नवतत्त्व
॥६६॥