________________
नवतत्त्व
60-6d6d6d6d6ion 606d6d6or
प्रथमपदद्वयस्य तृतीयचतुर्थपदाभ्यां सह योजना कार्या सा चैवं-समितयः पञ्च, गुप्तयस्तिस्त्रः, परीषहाः द्वाविंशतिः यतिधर्मो दशविधः, भावना द्वादश, चारित्राणि पञ्चैतैर्भेदैः कृत्वा सप्तपञ्चाशद्भेदाः संवरतत्त्वस्य भवन्ति ।
पञ्चसमितिनामानि यथा-ईर्यासमितिः १ भाषासमितिः २ एषणासमितिः ३ आदानभंडनिक्षेपणासमितिः ४३ पारिष्ठापनिकासमितिः । अथैतेषां स्वरूपमाह-सं-सम्यक् जिनप्रवचनानुसारेण इतिः गमनचेष्टासमितिः ईयाया गमनस्य | | समितिरीर्यासमितिः, मार्गे गच्छन् साधुर्युगप्रमाणभूमौ दत्तदृष्टिः समस्तजीवानां रक्षां कुर्वन् यद् याति सेर्यासमितिः कथ्यते
१ । भाषाया निरवद्यवचनस्य समिति षासमितिः २ । एषणा-भिक्षादोषविलोकने तस्या एषणायाः समितिरेषणासमितिः, शयतः साधुभिर्द्विचत्वारिंशद्दोषरहित आहारो गृह्यते सैषणासमितिः ३ । आदानं-वस्तूनां ग्रहणं निक्षेपो-वस्तूनां स्थापनं ६ मुञ्चनं तयोरादाननिक्षेपयोः समितिः यद्वस्तूनां ग्रहणं मोचनं च प्रथमं वीक्ष्य रजोहरणादिना प्रमाW विधीयते । साऽऽदाननिक्षेपणासमितिः ४ । परिष्ठाप्यते सा पारिष्ठापनिका तस्याः समितिः पारिष्ठापनिकासमितिः ५ ।
_ ____ गुप्तित्रयस्वरूपमिदं-१ मनोगुप्तिस्त्रेधा-आर्तरौद्रध्यानात् वधबन्धकल्पनाजालपरिहारः, २-धर्मध्यानानुबन्धिनी माध्यस्था परिणतिः ३-केवलज्ञानिनां योगनिरोधावस्थायां सकलमनोवृत्तिनिरोधश्च ६ वचनगुप्तिद्वैधा-१ भ्रूसंज्ञादिपरिहारेण मौनाऽभिग्रहः
Showdo/oniwooooooo60MHomeido606dard
जीवविचारादिप्रकरणचतुष्टयम्
॥४॥