SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ घटपटादिपदार्थसामान्याकारपरिज्ञानं दर्शनं, घटपटादिपदार्थविशेषपरिज्ञानं तु ज्ञानमिति ज्ञानदर्शनयोः परस्परं भेदः । निद्रापञ्चकं त्विदं-निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४ स्त्यानद्धिश्च ५ तत्र यस्यां सत्यां सुप्तः सन् सुखेन मनुष्यो । जागति सा निद्रा १५ यस्यां सत्यां दुःखेन जागर्ति सा निद्रानिद्रा १६ या स्थितस्योपविष्टस्य समुपगच्छति सा प्रचला १७ B. या मार्गे गच्छतः समागच्छति सा प्रचलाप्रचला १८ या दिनचिंतितकार्य रात्रौ करोति वासुदेवबलादर्द्धबला स्यात् सा | स्त्यानद्धिनिद्रा १९ एवं दर्शनचतुष्कनिद्रापञ्चकमीलने नव भेदा जाताः पूर्वोक्तदशमीलने जाता एकोनविंशतिः । . ___ तथा येन कर्मणा नीचकुले जन्म स्यात्तन्नीचर्गोत्रम् २० असातवेदनीयं-येन जीवो दुःखपरंपरां लभते तच्च प्रायस्तीर्यक्नरकेषु । स्यात् २१ मिथ्यात्वं - "अदेवे देवबद्धिर्या गरुधीरगरौ च या । जीवविचारादिप्रकरण अधर्म धर्मबुद्धिश्च मिथ्यात्वं तन्निगद्यते ॥१॥ (योगशास्त्र/द्वितीयप्रकाश/श्लोक ३) चतुष्टयम् इति लक्षणं २२ । स्थावरदशकमग्रे व्याख्यास्यते ३२ नरकत्रिकं नरकगतिः ३३ नरकानुपूर्वी ३४ नरकायुश्च ३५ जाताः । ३५ అలాగసాగశాయసాగసాంగసాగలాగసాగగన గరిగరిగరిగరిగరిగరిగరిగరిగరింగురో ॥५६॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy