SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व ___अन्तरायपञ्चकं चेदं-दानान्तरायः १ लाभान्तरायः २ भोगान्तरायः ३ उपभोगान्तरायः ४ वीर्यान्तरायः ५ येन कर्मणा ३ चित्ते वित्ते पात्रे च प्राप्ते सति दानफले जानन्नपि न ददाति तद्दानान्तरायकर्म ६ येन कर्मणोद्यमे क्रियमाणेऽपि सामग्रीसमायोगेऽपि ३ लाभो न स्यात् तल्लाभान्तरायकर्म ७ येन कर्मणा भोगवस्तुप्राप्तावपि भोक्तुं न शक्यते तद्भोगान्तरायकर्म ८ येन कर्मणोपभोग्यवस्तुषु B| विद्यमानेष्वपि भोक्तुं न शक्यते तदुपभोगान्तरायकर्म ९ । । ननु भोगोपभोगयोः को विशेषः ? उच्यते-सकृद्भोगो-यद्वस्तु पुष्पमालाचन्दनविलेपनादिकमेकवारमेव भोक्तुं शक्यते, उपभोगो-वारंवारं तदेव वस्त्वाभरणगृहस्त्रीप्रमुखं भोक्तुं शक्यते । येन कर्मणा नीरोगोऽपि प्रधानावयवस्थोऽपि हीनबलः | स्यात्तद्वीर्यान्तरायकर्म १० पञ्चकद्वयमीलने जाता दश । श अथ द्वितीये कर्मणि दर्शनावरणे नव भेदास्ते चेमे-चत्वारि दर्शनावरणानि निद्रापञ्चकं च, तत्र येन कर्मणा चक्षुर्दर्शनमाव्रियते जीवविचारादिप्रकरण- तच्चक्षुर्दर्शनावरणं ११ येन कर्मणा चक्षुर्दर्शनं विनाऽन्यानि चत्वारीन्द्रियदर्शनान्याव्रियन्ते तदचक्षुर्दर्शनावरणं १२ येन चतुष्टयम् कर्मणाऽवधिदर्शनमावियते तदवधिदर्शनावरणं १३ येन कर्मणा केवलदर्शनमावियते तत् केवलदर्शनावरणं १४ । ननु दर्शनज्ञानयोर्को विशेषः ? 6660600600606660061 एeventee990nvenueneurs ५५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy