________________
नवतत्त्व
श्वासोच्छासैर्मुहूर्तो भवति तदाह -
तिन्नि सहस्सा सत्त य सयाणि तेहुत्तरं च उसासा ।
एस मुहत्तो भणिओ सव्वेहि अणंतनाणिहि ॥१३॥ सर्वैरनन्तज्ञानिभिरेष मुहूर्तः कालो भणितः, एषः क इत्याह-त्रीणि सहस्राणि सप्तशतानि त्रिसप्ततिरुच्छ्वासाः, एतावता एतैः श्वासोच्छ्वासैर्मुहूर्तो भवति ५ । इत्यजीवतत्त्वं प्ररुपितम् २ ॥१३॥ अथ पुण्यतत्त्वस्य द्विचत्वारिंशभेदानाह
सा उच्चगोअमणुदुग सुरदुग, पंचिंदि जाइ पणदेहा । आइतितणणुवंगा आइमसंघयणसंठाणा ॥१४॥ वन्नचउक्काऽगुरुलहु परघा ऊसास आयवुज्जोअं । सुभखगइनिमिणतसदस सुरनरतिरिआउ तित्थयरं ॥१५॥
-60-60dawn6d6d6i05/066ion
जीवविचारादिप्रकरण