SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व श्वासोच्छासैर्मुहूर्तो भवति तदाह - तिन्नि सहस्सा सत्त य सयाणि तेहुत्तरं च उसासा । एस मुहत्तो भणिओ सव्वेहि अणंतनाणिहि ॥१३॥ सर्वैरनन्तज्ञानिभिरेष मुहूर्तः कालो भणितः, एषः क इत्याह-त्रीणि सहस्राणि सप्तशतानि त्रिसप्ततिरुच्छ्वासाः, एतावता एतैः श्वासोच्छ्वासैर्मुहूर्तो भवति ५ । इत्यजीवतत्त्वं प्ररुपितम् २ ॥१३॥ अथ पुण्यतत्त्वस्य द्विचत्वारिंशभेदानाह सा उच्चगोअमणुदुग सुरदुग, पंचिंदि जाइ पणदेहा । आइतितणणुवंगा आइमसंघयणसंठाणा ॥१४॥ वन्नचउक्काऽगुरुलहु परघा ऊसास आयवुज्जोअं । सुभखगइनिमिणतसदस सुरनरतिरिआउ तित्थयरं ॥१५॥ -60-60dawn6d6d6i05/066ion जीवविचारादिप्रकरण
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy