________________
नवतत्त्व
त्रिंशन्मुहूर्तप्रमाणा अहोरात्रिरूपाः, पक्षाः-पञ्चदशदिनमानाः, प्रायिकं चेदं यतः शिवटिप्पनकानुसारेण कदाचित्तिथिहान्या चतुर्दशदिनप्रमाणः कदाचित्तिथिवृद्धया षोडश दिवसप्रमाण: पक्षो जायमानो दृश्यते । जैनमतटिप्पने तु श्रावण १ आश्विन ३
२ मृगशीर्ष ३ माघ ४ चैत्र ५ ज्येष्ठ ६ मासेषु कृष्णपक्षे एकैकतिथिहानिर्नासीत्..... तज्जैनटिप्पनं तु व्यवच्छिन्नं, मासाः B पक्षद्वयरूपाः, वर्षाणि-द्वादशमासरूपाणीदमपि प्रायिकं वचो यतोऽधिकमासे जाते तृतीयवर्षं त्रयोदशमासरूपं भवति, 8|मासानां मध्येऽन्यतममासवर्धनेन यः कोऽपि वर्धते, जैनटिप्पनके तु पोषो वाऽऽषाढो वा वर्धमानोऽभूत्, पुनर्भणितः।
पल्यो पमरूपः कालः स कूपदृष्टान्ते न ज्ञातव्यः, पुनर्दशकोटाकोटीपल्योपमप्रमाणं सागरोपमं, दशकोटाकोटीसागरोपमप्रमाणैवोत्सर्पिणी तावत्प्रमाणैव अवसर्पिणी, एषः कालः सूर्यगतिक्रियापरिगम्यः ॥११॥ अथैकस्मिन्मुहूते
कत्यावलिका भवन्ति तदाह - जीवविचारादिप्रकरण
एगाकोडी सत्तसट्ठि लक्खा सत्तहुत्तरी सहस्सा य । चतुष्टयम्
दो य सया सोलहिया आवलिया इग मुहत्तम्मि ॥१२॥ एका कोटि सप्तषष्टिलक्षाः सप्तसप्ततिः सहस्त्रा द्वे शते षोडशाधिके आवलिकानामेकस्मिन्मुहूर्ते ॥१२॥ अथ कतिभिः
206/0-600606/066606d6d6don
60-60660606dohid6d6d6idon
॥४९॥