________________
नवतत्त्व
तेनाकाशास्तिकायः ४ कालः ५ । अथ लक्षणान्याह -
धर्मो धर्मास्तिकायश्चलनस्वभावः यस्य बलेन जीवाजीवौ चलतः १ । अधर्मः अधर्मास्तिकायः स्थिरसंस्थानः, 13 कोऽर्थः? यस्य बलेन जीवाजीवौ स्थिरसंस्थानेन निश्चलतया तिष्ठतः २ ॥९॥
__ आगासं-अवकाशः, कोऽर्थः ? स्तंभादौ यस्य बलेन कीलकः क्षिप्तः सन् प्रविशति तदाकाशं पुद्गलानां जीवानां || चावकाशदायकम् ३ । ते पुद्गलाश्चतुर्धा चतुःप्रकारा-स्कन्धाः १ देशाः २ प्रदेशः ३ परमाणुश्च ४ ।
ननु प्रदेशपरमाण्वोः परस्परं को भेदः? उच्यते-प्रदेशोऽपि निविभागः परमाणुरपि निविभागः, परं स्कन्धलग्नः प्रदेशः
स्कन्धात् पृथग्भूतः परमाणुरिति वृद्धाः ॥४॥ ॥१०॥ अथ कालस्य भेदानाह - जीवविचारादि
समयावली मुहुत्ता दीहा पक्खा य मासवरिसा य । चतुष्टयम्
भणिओ पलिया सागर उसप्पिणीसप्पिणीकालो ॥११॥ समयः-परमसूक्ष्मो, यस्य विभागो न भवति, आवलिका-असंख्यातसमयरूपा, मुहूर्त-घटीद्वयप्रमाणं, दिवसाः
Gorbandmoonsaridrioudios
6006060600600600600606006
प्रकरण
॥४८॥