________________
नवतत्त्व
तसबायरपज्जत्तं पत्तेअथिरं सुभं च सुभगं च ।
सुसरआइज्जजसं तसाइदसगं इमं होई ॥१६॥ सातं-सातावेदनीयं कर्म येन जीव: सातसौख्यानि लभते १ उच्चैर्गोत्रं यस्मिन्नुत्पन्नो जीवः सर्वलोकमान्यो भवति २ मनुष्यद्विकं-मनुष्यगतिः, मनुष्यानुपूर्वी च, यया कर्मप्रकृत्या जीवो मनुष्यगति लभते सा मनुष्यगतिः ३ यया कर्मप्रकृत्या . मनुष्यगतिबद्धायुर्जीवः प्रान्तेऽन्यत्र गच्छन् मनुष्यगतावानीयते सा मनुष्यानुपूर्वी ४ तथा सुरद्विकं सुरगतिः ५ सुरानुपूर्वी ५ |
चार्थस्तु पूर्ववत् । पञ्चेन्द्रियजातिर्यया जीवस्य पञ्चेन्द्रियत्वं स्यात् ७ पणदेहत्ति-पञ्च देहाः पञ्च शरीराणि औदारिकं १ वैक्रियं
२ आहारकं ३ तैजसं ४ कार्मणं च ५ तत्रोदारैः प्रधानैः पुद्गलैर्निष्पन्नं यच्छरीरं तिर्यग्मनुष्याणां तदौदारिकमुदारत्वं च १ जीवविचारादि- तीर्थकरगणधरापेक्षं ज्ञेयं ८ विविधयाऽणुत्वगुरुत्वादिक्रियया निष्पन्नं देवनारकाणां शरीरं वैक्रियं लब्धिमतां वा शरीरं ९3 प्रकरण
। यच्चतुर्दशपूर्वधरैः संदेहोच्छेदनाय तीर्थंकराणामृद्धिदर्शनाय वा महाविदेहक्षेत्रे गमनायैकहस्तप्रमाणमत्यन्तरूपसंपन्नं शरीरं १, चतुष्टयम्
B/ क्रियते तदाहारकं १० येन शरीरेण जीवैराहारो गृहीतः सन् खलरसादिधातुरूपतया परिणति नीयते यद्वा यद्वशात् तपोलब्ध्या | तेजोलेश्याविनिर्गमश्च क्रियते तत्तैजसं ११ कार्मणशरीरमष्टविधकर्मविकाररूपं, शरीराणां चेदं कारणभूतं १२ तैजसकार्मणशरीरे
606d6d6d6d6doe 26006060
>Hom60060060606006d6d6i006ia
५१॥