________________
जीवविचार
जिनोक्ततत्वरुचिरूपे सम्प्राप्ते सति श्री शान्तिसूरिशिष्टे धर्मे उद्यमं कुरुत । यूयमिति शेषः । श्रीः ज्ञानादिलक्ष्मीः शान्तिः | रागाद्युपशमः ताभ्यां सूरयः पूज्याः तीर्थकरा गणधरा वा तैः शिष्टे उपदिष्टे इत्यर्थः । अनेन स्वनामापि सूचितम् । तथाहि-३
श्रीशान्तिसूरिरुपदिशति शिष्टे शिष्टपुरुषाचीर्णे धर्मे उद्यमं कुरुतेत्यन्वयः । यद्वा श्रीशान्तिसूरिणा शिष्टे भगवद्वचनानुसारेणोपदिष्टे Bधर्मे इति वाच्यम् ॥५०॥ अथ प्रस्तुतसूत्रं निगमयन्नाह -
एसो जीववियारो संखेवरूईण जाणणा हेउ ।
संखित्तो ऊद्धरिओ रुद्दाओ सुयसमुद्दाओ ॥५१॥
साक्षादुक्तो जीवानां विचारः संक्षेपरुचीनां स्वल्पमतीनां मनुष्याणां ज्ञापनाहेतु ज्ञापननिमित्तं, रुन्द्रात् अनवगाह्यविस्तारात् जीवविचारादि
श्रुतसमुद्रात् संक्षिप्त उघृत संक्षेपेणोद्धृत निबद्ध इत्यर्थः । एतेन न स्वमनीषया कल्पित इति सूचितम् ॥५१॥ प्रकरणचतुष्टयम्
इति जीवविचारलघुवृत्तिः ॥
06/0460606woo6d6006d6d6dmi
606 66666606061
॥३४॥