SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जीवविचार سوريين وسياسيين बृहद्वृत्त्यादिकं त्वस्य यद्यप्यस्ति पुरातनम् । तथापि सुखबोधार्थं वृत्तिकेयं विनिर्मिता ॥१॥ प्रमादाद्वा मतेर्मान्द्यात् प्रोक्तमुत्सूत्रमत्र यत् । तन्मिथ्यादुष्कृतं मेऽस्तु शोधनीयं च धीधनैः ॥२॥ संवद्व्योमशिलीमुखाष्टवसुधा (१८५०) संख्ये नभस्ये सिते । पक्षे पावनसप्तमीसुदिवसे बीकादिनेराभिधे ॥ देंगे श्रीमति पूर्णतामभजत् व्याख्या सुबोधिन्यसौ । सम्यक् श्रीजिनचन्द्रसूरीमुनिपे गच्छेशतां बिभ्रति ॥१॥ श्रीमन्तो जिनभक्तिसूरिगुरवश्चान्द्रे कुले जज्ञिरे । तच्छिष्या जिनलाभसूरिमुनिपाः श्रीज्ञानतः सागराः ।। २७egvegvegvegversneveregnent जीवविचारादिप्रकरणचतुष्टयम् ॥२५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy