________________
योनयः स्युः ॥४६॥
चउरो इति-नारकेषु सुरेषु च चतस्त्रश्चतस्त्रो लक्षा योनयः स्युः । तथा मनुजानां मनुष्याणां चतुर्दशलक्षा योनयो भवन्ति । | एवं सर्वे योनिभेदाः संपिण्डिता एकत्रकृताः सन्तो योगीनां चतुरशीतिलक्षा भवन्ति । तु शब्दौ पूरणार्थों ॥४७॥ इत्युक्तं | संसारिजीवानाश्रित्य शरीरादिद्वारपञ्चकम् ॥ साम्प्रतं सिद्धानाश्रित्य तदाह -
सिद्धाणं नत्थि देहो न आउ कम्मं न पाणजोणीओ।।
साइअणंता तेसिं, ठिई जिणंदागमे भणिया ॥४८॥ B सिद्धानां सिद्धपरमात्मनां देहः शरीरं नास्ति । अत एवायुःकर्मापि नास्ति । यतो नायुस्तत एव प्राणा योनयश्चापि न । जीवविचारादि
सन्ति । एतदभावान्मरणकायस्थित्याद्यभावोऽपि दर्शितः । एवं च सर्वकर्मोपाधिमुक्तानां लोकाग्रे स्वरूपस्थितानां तेषां) सिद्धानां सादिरनन्ता स्थितिजिनेन्द्रागमे जिनेन्द्रप्रणीतसिद्धान्ते भणिता प्रोक्ता । इतस्तत्र गमनसद्भावात् सादित्वं । ॥३ ततश्च्यावनाभावादनंतत्वं च समवसेयम् ॥४८॥ इत्युक्तं सिद्धस्वरूपम् ॥ अथ पुनः संसारिस्वरूपमाह -
26d6d60060606006
6064 060060060060006006006006
प्रकरण