________________
जीवविचार
तह चउरासीलक्खा संखा जोणीण होइ जीवाणं । पुढवाईण चउण्हं, पत्तेयं सत्त सत्तेव ॥४५॥ दसपत्तेयतरूणं चउदस लक्खा हवंति इयरेस । विगलिंदिएसु दो दो चउरो पंचिंदि तिरियाणं ॥४६॥ चउरो चउरो नारयसुरेसु मणुआण चउदस हवंति ।
संपिंडिया य सव्वे चुलसीलक्खा उ जोणीणं ॥४७॥ जीवविचारादि- तथा चतुरशीतिर्लक्षा जीवानां योनीनां संख्या भवन्ति । जीवानामुत्पत्तिस्थानं योनिरुच्यते । तत्र पृथिव्यादीनां चतुर्णां प्रकरण
प्रत्येकं सप्त सप्तैव लक्षा योनयः स्युः । एतेन पृथिव्यप्तेजोवायूनामष्टाविंशतियोनिलक्षा जाताः ॥४५॥ चतुष्टयम्
BI दसेति प्रत्येकतरूणां प्रत्येकवनस्पतीनां दशयोनिलक्षाः स्युः । इतरेषु साधारणवनस्पतिकायेषु चतुर्दशलक्षा
योनयो भवन्ति । तथा विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु द्वे द्वे लक्षे योनीनां भवतः । तथा पञ्चेन्द्रियतिरश्चां चतुर्लक्षा
momorrowardroidroid6d6idivo
Homed60600606060606/onei
B9॥