SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् गाथाया बोध्यम् "समुच्छि पणिदि थलयर, खयर उरग भुयय जिट्ठट्ठिइकमसो । वाससहस्सा चुलंसी बिसत्तरी तिपन्न बायाला ॥१॥" इति । (बृहत्संग्रहणी गाथा - २६३) सर्वे सूक्ष्माः पृथ्व्यप्तेजोवायुवनस्पतयश्च पुनः साधारणाः बादरनिगोदरुपा अनंतकायिकाश्च । पुनः संमूच्छिमा मनुष्या | ये एकोत्तरशतक्षेत्रोत्पन्नगर्भजनराणां मलमूत्रवातादिषूत्पद्यन्ते ते सर्वेऽप्युत्कर्षेण जघन्येन च अन्तर्मुहूर्तमेव जीवन्ति अन्तर्मुहूर्तायुष इत्यर्थः । अन्तर्मुहूर्तस्यासंख्यभेदत्वान्नानात्वमवसेयम् ॥३८॥ अथोक्तं द्वारद्वयं निगमयन्नाह ओगाहणाऽऽउ माणं एवं संखेवओ समक्खायं । जे पुण इत्थ विसेसा विसेससुत्ताउ ते नेया ॥३९॥ — - जीवविचार अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना देहः, तस्या आयुषश्च मानं प्रमाणं एवमुक्तप्रमाणेन संक्षेपतः समाख्यातं ॥२७॥ कथितं । ये पुनरत्र विशेषदेवलोकादौ प्रतराद्याश्रित्य अवगाहनायुर्भेदादयः सन्ति ते विशेषसूत्रात् संग्रहणीप्रज्ञापनादेर्ज्ञेया ज्ञातव्याः ||३९|| अथ तृतीयं स्वकायस्थितिद्वारमाह
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy