SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ जीवविचार जलयरउरभूयगाणं परमाऊ होइ पुव्वकोडिओ । पक्खीणं पुण भणिओ असंखभागो य पलियस्स ॥३७॥ सव्वे सुहुमा साहारणा य संमुच्छिमा मणुस्सा य । उक्कोसजहन्नेणं अंतमुहुत्तं चिय जियंति ॥३८॥ सुराणां नैरयिकाणां चोत्कृष्टा स्थितिः त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, इयं चानुत्तरेषु सप्तमनरके च बोध्या । तथा लुप्तषष्ठीनिर्देशात् चतुष्पदतिरश्चां मनुष्याणां चोत्कृष्टा स्थितिः त्रिपल्योपमप्रमाणा इयं च देवकुर्वादौ ज्ञेया। इह पल्योपमसागरोपमे Bा सूक्ष्माद्धाविशेषेण विशिष्टे ग्राह्ये । देवनारकाणां जघन्यायुर्दशवर्षसहस्त्रमानं बोध्यम् । नरतिरश्चां तु प्राग्वत् ॥३६॥ जीवविचारादिप्रकरण- __ जलचराणां गर्भजसंमूच्छिमभेदाद् द्विविधानामुरगाणां भुजगानां च गर्भजानामेव परमायुरुत्कृष्टायुः पूर्वकोटिर्भवति । चतुष्टयम् सप्ततिर्लक्षकोटयः षट्पश्चाशच्च सहस्त्रकोटयो वर्षाणि एकं पूर्वमुच्यते, ईदृक्कोटिपूर्वाणीत्यर्थः, तथा गर्भजपक्षिणां पुनरुत्कृष्टायुः पल्योपमस्यासंख्येयभागो भणित उक्तः । इह सूत्रे संमूच्छिमस्थलचरखचरादिपञ्चेन्द्रियाणामुत्कृष्टायुनॊक्तं तद् ग्रन्थान्तरगतैतद् 606060606020606d6d6d6/ ॥२६॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy