SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरणचतुष्टयम् पृथिव्याः पृथिवीकायस्य द्वाविंशतिवर्षसहस्त्राः उत्कृष्टायुः स्थितिः, एवमप्कायस्य सप्तवर्षसहस्राः, वायुकायस्य त्रयो वर्षसहस्राः, तरूणां प्रत्येकवनस्पतिसमूहानां दश वर्षसहस्त्रा: उत्कृष्टायुःस्थितिः, तेजस्कायंस्य त्रीण्यहोरात्राण्युत्कृष्टायुःस्थितिः । | जघन्या तु सर्वेषामप्यान्तर्मुहूर्तिकी बोध्या ||३४|| इत्युक्तं बादरस्थावरपञ्चकायुः । अथ द्वीन्द्रियादीनां तदाहवासाणि बारसाऊ बिइंदियाणं तिइंदियाणं तु । अउणापन्नदिणाई चउरिंदीणं तु छम्मासा ॥३५॥ द्वीन्द्रियाणां द्वादशवर्षाण्यायुः उत्कृष्टा स्थितिः, त्रीन्द्रियाणां चैकोनपञ्चाशद्दिनानि आयुः, चतुरिन्द्रियाणां तु षण्मासा:, | जघन्यं तु सर्वेषां प्राग्वत् ॥३५॥ अथ चतुर्विधपञ्चेन्द्रियाणामुत्कृष्टायुर्मानमाह— सुरनेरइयाणइि, उक्कोसा सागराणि तित्तीसं । चपय तिरिय मणुस्सा, तिन्नि य पलिओवमा हुंति ॥३६॥ जीवविचार ॥२५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy