________________
जीवविचारादि
प्रकरण
चतुष्टयम्
ईसाणंतसुराणं रयणीओ सत्त हुंति उच्चत्तं ।
दुगदुगदुगचउगेविज्जणुत्तरे इक्किक्क परिहाणी ॥३३॥
अत्रेशानान्तग्रहणेन भवनपतिव्यन्तरज्योतिष्कसौधर्मेशाना ग्राह्याः । तेनेशानान्तं ईशान नाम द्वितीयदेवलोकं यावत् सुराणां | देवानां सप्त रत्नयः सप्त हस्ता: शरीरस्योच्चत्वं भवति । ततः परं द्विक १ द्विक २ द्विक २ चतुष्क ४ ग्रैवेयक ५ अनुत्तरेषु ६ एकैकस्य हस्तस्य परिहारः न्यूनत्वं स्यात् । अयमर्थः - सनत्कुमारमाहेन्द्रद्विके षट् हस्ताः । ब्रह्मलान्तकद्विके पञ्च । शुक्रसहस्त्रारद्विके चत्वारः । आनतादिचतुष्के त्रयः । नवग्रैवेयकेषु द्वौ हस्तौ । पञ्चानुत्तरेषु एक एको हस्तः । देहमानं सर्वेषां जीवानां देहप्रमाणमुत्सेधांगुलेन ज्ञेयम् ॥३३॥
इत्युक्तं देहमानद्वारम् ।
बावीसा पुढवीए, सत्त य आउस्स तिन्नि वास्स । वाससहस्सा दस तरुगणाण तेउत्तिरत्ताउ ॥३४॥
साम्प्रतमायुर्द्वारमाह
-
जीवविचार
॥२४॥