________________
एगिदिया य सव्वे, असंख उस्सप्पिणी सकायंमि । उववज्जंति चयंति य, अणंतकाया अणंताओ ॥४०॥
जीवविचार सर्वे एकेन्द्रियाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतयः असंख्येयोत्सर्पिण्यवसर्पिणीर्यावत् स्वकाये पृथिव्यादावुत्पद्यन्ते च | पुनश्चव्यन्ते म्रियन्ते पुनः पुनस्तत्रैवोत्पत्तिविनाशौ लभन्ते इत्यर्थः । तथा अनंतकायवनस्पतिजीवाः अनंता उत्सर्पिण्यवसर्पिणी-131 र्यावत् स्वकाये उत्पद्यन्ते विपद्यन्ते च ॥४०॥ इत्युक्ता एकेन्द्रियाणां कायस्थितिः । अथ द्वीन्द्रियादीनां तामाह -
संखिज्ज समा विगला, सत्तट्ठ भवा पर्णिदितिरिमणुया ।
उववज्जति सकाए नारय देवा य नो चेव ॥४१॥ जीवविचारादिप्रकरण
विकला द्वित्रिचतुरिन्द्रियाः संख्येयसमाः संख्यातवर्षसहस्त्राणि यावत् स्वकाये उत्पद्यन्ते तथा पञ्चेन्द्रियास्तिर्यंचो मनुष्याश्च चतुष्टयम् । सप्ताष्टौ भवान् यावत् स्वकाये उत्पद्यन्ते । तत्र सप्तभवाः संख्येयवर्षायुषः अष्टमस्त्वसंख्यातवर्षायुष्क एव ज्ञेयः । ॥२८॥
अत्राष्टभवेषूत्कर्षतः पूर्वकोटिपृथक्त्वाधिकानि त्रीणि पल्योपमानि कालो बोध्यः । जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्तमेवेति । |
Hd6d6d6d6d6dowdwidesid6
AnsionGoo6n6d600606606