SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ एगिदिया य सव्वे, असंख उस्सप्पिणी सकायंमि । उववज्जंति चयंति य, अणंतकाया अणंताओ ॥४०॥ जीवविचार सर्वे एकेन्द्रियाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतयः असंख्येयोत्सर्पिण्यवसर्पिणीर्यावत् स्वकाये पृथिव्यादावुत्पद्यन्ते च | पुनश्चव्यन्ते म्रियन्ते पुनः पुनस्तत्रैवोत्पत्तिविनाशौ लभन्ते इत्यर्थः । तथा अनंतकायवनस्पतिजीवाः अनंता उत्सर्पिण्यवसर्पिणी-131 र्यावत् स्वकाये उत्पद्यन्ते विपद्यन्ते च ॥४०॥ इत्युक्ता एकेन्द्रियाणां कायस्थितिः । अथ द्वीन्द्रियादीनां तामाह - संखिज्ज समा विगला, सत्तट्ठ भवा पर्णिदितिरिमणुया । उववज्जति सकाए नारय देवा य नो चेव ॥४१॥ जीवविचारादिप्रकरण विकला द्वित्रिचतुरिन्द्रियाः संख्येयसमाः संख्यातवर्षसहस्त्राणि यावत् स्वकाये उत्पद्यन्ते तथा पञ्चेन्द्रियास्तिर्यंचो मनुष्याश्च चतुष्टयम् । सप्ताष्टौ भवान् यावत् स्वकाये उत्पद्यन्ते । तत्र सप्तभवाः संख्येयवर्षायुषः अष्टमस्त्वसंख्यातवर्षायुष्क एव ज्ञेयः । ॥२८॥ अत्राष्टभवेषूत्कर्षतः पूर्वकोटिपृथक्त्वाधिकानि त्रीणि पल्योपमानि कालो बोध्यः । जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्तमेवेति । | Hd6d6d6d6d6dowdwidesid6 AnsionGoo6n6d600606606
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy